________________
७९ ]
જ્ઞાનાંજલિ
एवं कयपणाम पकपणामस्स विवरणं वने । पुव्वायरियकयं चिय अहं वि तं चैव उविसेसे ॥३॥ भणिया विमुत्तिचूला अहुणाऽवसरो णिसीहचूलाए । को संबंधो तिस्सा ? भण्णइ, इणमो निसामेहि ||४|| तेरहवें उद्देशके अन्तमें
संकर डमउडविभूसणस्स तण्णामसरिणामस्स । तस्स सुतेणेस कता विसेसचुण्णी णिसौहस्स || पंद्रहवें उद्देशके अन्तमें
रैविकरमभिषाणक्स्वरसत्तमवग्गंत अक्खरजुएणं । णामं जस्सित्थीए सुतेण तिस्से कया चुण्णी ॥ सोलहवें उद्देश अन्त में
देहँडो सोह थोरा य ततो जेट्ठा सहोयरा । कणिट्ठा देउलो गण्णो सत्तमो य तिइज्जिओ । एतेसि मज्झिमों जो उ मंदेवी (मंदघी) तेण वित्तिता ( चिन्तिता ) ॥
अन्तः
1
जो गाहासुतत्थ चेवंविधपागडो फुडपदत्थो । रइओ परिभासाए साहूण अणुग्गहट्ठाए || १|| ति चउ-पण मवग्गे ति-पण-ति-तिगक्खरा ठवें तेर्सिं । पढम-ततिएहि णिट्ठइ सरजुएहिं णामं कथं जस्स|| २ || गुरुदिण्णं च गणित्तं महत्तरत्तं च तस्स तुद्वेण । तेण कतेसा चुण्णी विसेसणामा मिसीहस्स ||३|| णमो सुदेवया भगवतीए || जिणदासगणिमहत्तेरण रइया मिसीहचुण्णी समत्ता ॥
―――
--
(१२) पञ्चकल्पचूर्णि । अन्तः -
कप्पपणस्स भेओ परूविओ मोक्खसाहणट्टाए । जं चरिऊण सुविहिया करेंति दुक्खक्खयं धीरा || पञ्चकल्पचूर्णिः समाप्ता ॥ ग्रन्थप्रमाणं सहस्रत्रयं शतमेकं पञ्चविंशत्युत्तरम् ३१२५ ॥ (१३) जीतकल्पबृहच्चूर्णि । अन्तः
इति जेण जी दाणं साहूणश्यार पंक परिसुद्धिकरं । गाहाहिं फुडं रश्यं महुरपयत्थाहि पावगं परमहियं ॥ १ ॥ जिणभद्दवमासमणं निच्छियसुत्तऽत्थदाय गामल चरणं । तमहं वंदे पयओ परमं परमो वगार कारिणं महग्घं ॥२॥ ॥ जीतकल्पचूर्णिः समाप्ता । सिद्धसेनकृतिरेषा ||
(१४) आवश्यकचूर्णि । अन्तः
करणनयो- सव्वेसि पि नयाणं० गावा ॥ इति आवस्सगनिज्जुत्तिचूण्गी समाप्ता ॥ मंगलं महाश्रीः ||
Jain Education International
--
१. इस गाथासे ज्ञात होता है कि चूर्णिकार श्री जिनदासगणि महत्तर के पिताका नाम नाग अथवा तो चन्द्र होंगा |
२. इस गाथाके अर्थका विचार करनेसे चूर्णिकार श्री जिनदासगणि महत्तरको माताका नाम प्राकृत गोवा संस्कृत गोपा अधिक संभवित है ।
३. इस गाथामें उल्लिखित देहड आदि चूर्णिकार श्री जिनदोसगणि महत्तरके सहोदर भाई हैं । ४. इस चूर्णि पर टिप्पन रचनेवाले श्री श्रीचंद्रसूरिजी प्रस्तुतचूर्णिका बृहचूर्णिके नामसे उल्लेख करते हैं।
For Private & Personal Use Only
www.jainelibrary.org