________________ जैन शिक्षा-पद्धति 55 .. + +++++++++ + + ++ ++++ +++ + +++++ ++++++++++ +++ + +++ सन्दर्भ एवं सन्दर्भ-स्थल 1 डॉक्टर अ० स० अल्तेकर : एजुकेशन इन एंशियेंट इण्डिया / 2 दृष्टव्य-वट्टकेर : 'मूलाचार' (माणिकचन्द दि० जैन ग्रन्थमाला, बम्बई, वि० सं० 1977, 1680) / 3 शिवार्य : 'भगवती आराधना' (अनन्तकीति ग्रन्थमाला, बम्बई, वि० सं० 1986) / आशाधर : अनगार धर्मामृत (माणिकचन्द्र दि० जैन ग्रन्थमाला, बम्बई, 1916) / 4 पी० बी० देसाई : जैनिज्म इन साउथ इण्डिया (जीवराज जैन ग्रन्थमाला, शोलापूर, 1952) / सी० जे० शाह : जैनिज्म इन नार्थ इण्डिया, लन्दन, 1632 / 5 डॉ. कैलाशचन्द्र जैन : जैनिज्म इन राजस्थान / 6 आशाधर : सागार धर्मामृत (माणिकचन्द्र दि० जैन ग्रन्थमाला, बम्बई)। 7 उमास्वामि : 'तत्त्वार्थ-सूत्र'-सम्पादक पं० फूलचन्द्र सिद्धान्तशास्त्री, (श्री गणेशप्रसाद वर्णी जैन ग्रन्थमाला, वाराणसी)। 8 पूज्यपाद : सर्वार्थसिद्धि, सम्पादक पं० फूलचन्द्र सिद्धान्त शास्त्री, (भारतीय ज्ञानपीठ, वाराणसी)। .6 पं० सुखलाल संघवी : 'दर्शन और चिन्तन' (पं० सुखलाल जी सम्मान समिति, अहमदाबाद, 1957) / 10 बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्माविप्रमोक्षो मोक्षः / -तत्त्वार्थ सूत्र 10/2 11 सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः / -तत्त्वार्थ सूत्र 1/1 12 तन्निसर्गादधिगमाद्वा / -तत्त्वार्थ सूत्र 1/3 13 निसर्गः स्वभाव इत्यर्थः / यद्बाह्योपदेशादृते प्रादुर्भवति तन्नैसगिकम् / -सर्वार्थसिद्धि 1/3 14 अधिगमोऽर्थावबोधः। यत्परोपदेशपूर्वकं जीवा अधिगमनिमित्तं तदुत्तरम् / -सर्वार्थसिद्धि 1/3 15 संशये विपर्यये अनध्यवसाये वा स्थितेश्योऽपसार्यनिश्चये क्षिपतीति निक्षेपः / -धवला भाग 4/13, 1/2/6 16 अतद्गुणे वस्तुनि सव्यवहारार्थ पुरुषाकारान्नियुज्यमानं संज्ञाकर्म नाम / -सर्वार्थसिद्धि 1/4 सद्भावेतरभेदेन द्विधा तत्त्वाधिरोपतः / -श्लोकवात्तिक 2/1/5 18 सद्भाविपरिणामप्राप्तिं प्रति योग्यतामदाधनं / सद् द्रव्यभित्युच्यते अथवा अद्भावं वा द्रव्यमित्युच्यते / -तत्त्वार्थवात्तिक 1/5 वर्तमान तत्त्वार्थोपलक्षितं द्रव्यं भावः / -सर्वार्थसिद्धि 1/5 20 प्रकर्षेण मानं प्रमाणम् सकलादेशीत्यर्थः / -धवला भाग 6/41 45/166-1 दृष्टव्य-परीक्षामुख, प्रमेयरत्नमाला, प्रमेयकमलमार्तण्ड, प्रमाणानयतत्त्वालोकालंकार, प्रमाणमीमांसा आदि / 22 स्वजात्यविरोधेनकध्यमुपानीय पर्यायानाक्रान्तभेदानविशेषेण समस्तग्रहणात्संग्रहः / 23 संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमबहरणं व्यवहारः / 24 ऋजु प्रगुणं सूत्रयति तंत्रयतीति ऋजुसूत्रः / 25 लिंगसंख्यासाधनादिव्यभिचारनिवृत्तिपरः शब्दनवः / 26 नानार्थसमभिरोहणात् समभिरूढः / 27 येनात्मना भूतस्तेनैवाध्यवसायमतीति एवम्भूतः / -सर्वार्थसिद्धि 1/7 28 निर्देशः स्वरूपाभिधानम् / स्वामित्वमाधिपत्वम् / साधनमुत्पत्तिनिमित्तम् / करणमधिष्ठानम् / स्थितिः कालपरिच्छेदः / विधानं प्रकारः / -सर्वार्थसिद्धि 1/7 26 सदित्यस्तित्वनिर्देशः / संख्या भेद गणना / क्षेत्र निवासो वर्तमानकालविषयः / तदेव स्पर्शनं त्रिकालगोचरम् / कालो द्विविधः मुख्यो व्यावहारिकश्च / अन्तरं विरहकालः / भाव: औपशमिकादिलक्षणः / अल्पबहुत्वमन्योन्यापेक्षया विशेष प्रतिपत्तिः। -सर्वार्थसिखि 1/30 वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः / -तत्त्वार्थ सूत्र 6/25 17 16 Jain Education International For Private & Personal Use Only www.jainelibrary.org