________________ - यतीन्द्र सूरि स्मारकग्रन्थ - जैन-साधना एवं आचार - 4. अमूर्त्तचिंतन, पृ. 1 गा. 2 5. शरीरादीनां स्वभावानुचिंतनमनुप्रेक्षा / सर्वार्थसिद्धि 9/2 16. ठाणं 5/220 6. सुतत्तचिंता अणुप्पेहा / कार्तिकेयानुप्रेक्षा श्लो. 97 १७.सूत्रवदर्थेऽपि संभवति विस्मरमतः सोऽपि परिभावनीय 7. अनु पुनः पुनः प्रेक्षणं चिंतनं स्मरणनित्यादिस्वरूपाणामित्यनुप्रेक्षा इत्यनुप्रेक्षा / उत्तरा शा. वृ., पृ. 584 / कार्तिकय, पृ.१ 18. अणुप्पेहा नाम जो मणसा परियट्टेइ णो वायाए / दशवै. जि. 8. किं पलवियेण बहुणा जे सिद्धा णरवरा गये काले। सिज्झिहहि . चूर्णि, पृ. 29 जे वि भविया तज्जाणह तस्समाहप्पं।। वारस अणुवेक्खा, 19. ठाणं 4/68,72 गा. 90 20. उवसमेण हणे कोहं माणं मद्दवया सिणे। 9. द्वादशापि सदा चिन्त्या अनुप्रेक्षा महात्ममिः / मायं चज्जवभावेण लोहं संतोसओ जिणे / दशवै 8/38 तद् भावना भवत्येव कर्मणां क्षयकारणम् / / पदा. २१.लोभं अलोभं दुर्गछमाणे, लद्धे कामे नाभिगाहइ / आचारांग पंचविंशतिका, श्लो. 42 2/36 10. विध्याति कषायाग्नि विगलित रागो विलीयते ध्वान्तम् / / 22. प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति / पात. यो. उन्मिषति बोधदीपो हृदि पुंसां भावनाभ्यसात् / / ज्ञानार्णव, सू. 2/10 या. अ. 192 24. जं जं भावं आविसइ...... 11. (क) स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचरित्रैः तत्त्वार्थसूत्र 25. कल्याणमंदिर, श्लो. 17 9/2 26. यदा ध्यान-बलाद् ध्याता शून्यीकृत्य स्वविग्रहम् / (ख) गुत्ती समिदी धम्मो ध्येयस्वरूपविष्टत्वात्तादृक सम्पद्यते स्वयम्।। अणुवेक्खा...........संवरहेदूविसेसेणा / कार्तिकेयानुप्रेक्षा 96 तदा तथा विधध्यानसंवित्तिध्वस्तकल्पनः। 12. (क) संगविजयणिमित्तमणिच्चताणुप्पेहं आरभते / स एव परमात्मा स्याद्वैनतेयश्च मन्मथः।। (ख) धम्मे थिरताणिमित्तं असरणतं चिंतयति / तत्त्वानुशासन, श्लोक 135-36 (ग) संसारुव्वेगकरणं संसाराणप्पेहा / 27. बलेषु हस्तिबलादीनि / पात यो. सू. 3/24 (घ) संबंधिसंगविजतायएगत्तमणुपेहेति / दशवै. अग. चूर्णि. 28. तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सण्णी तन्निवेसणे / आचारांग पृ. 18 5/110 13. उत्तराध्ययन 29/23 29. मैत्रीकरूणामुदितेति तिस्त्रो भावनाः पा.यो.सू.या. 3/23 14. तत्त्वार्थराजवार्तिक 9/36/13 30. अभिधम्मत्थ संगहो, 9 वां अध्याय / . १५.जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं / 31. विशुद्धिभग्ग, परिच्छेद 7-8 पृ. 133-200 / तं होज्ज भावणा वा अणुपेहा वा अहव चिंता।। ध्यान शतक, aniromciaomdwonowindiwordhworiwomdiwordroivdeioridhion 356dminironirdomowordwonowindinioritbrowordGOMGrowd Jain Education International For Private & Personal Use Only www.jainelibrary.org