________________ यतीन्द्रसूरि स्मारकग्रन्थ -- जैन दर्शन प्र.सं. वि. 1972 40. धम्मो, अधम्मो अगासं कालो पुग्गल जन्तवो। 29. न चानादि परमाणु म कश्चिदस्ति भेदादणुः- 5/25/10/ एस लोगोत्ति पन्नत्तो. जिणेहिं बरदसिहिं।। 28/71 उत्तराध्यनसूत्र, 492/11 राजवार्तिकम् भारतीय ज्ञानपीठ, प्र.सं. वि.सं. संपा. साध्वी चंदना, वीरायतन प्रेस, आगरा 2008 30. श्लोक वार्तिक, 2/1/12/84, कुन्थुसागर ग्रन्थमाला शोलापर 41. चोद्दसरज्जुपमाणो उच्छेहो होदि सयललोगस्स। 1/150. 31. स्पर्शरसगन्धवर्णवन्तः पुद्गलाः 5/23, तत्त्वार्थसूत्र, तिलोयपन्नति जीवराज ग्रन्थमाला, शोलापुर वि.सं. 1999 पंचास्तिकाय, मू. गाथा-८१ जैनेन्द्र सिद्धांतकोश, भाग 3, क्षु. जिनेन्द्र वर्णी, पृ. 415, 32. अणुश्च पुद्गलोऽभेद्यावयवः प्रचयशक्तिः / कायश्च भारतीय ज्ञानपीठ, वाराणसी 1972 स्कन्धभेदोत्थ....१३/१३, आचारसार परमाण्वादयो हि सूक्ष्मभावेन परिणता एकैकस्मिन्नप्याकाश 33. पुद्गलस्य बन्धहेतुभूतस्निग्धरूक्षगुणधर्मस्वाच्च। 136, प्रदेशेऽनन्तानन्ताः अवतिष्ठन्ते। 5/10/275, सर्वार्थसिद्धि, प्रवचनसार भारतीय ज्ञानपीठ 1955 35. उत्पादव्ययध्रौव्ययुक्तं सत् 5/29, तत्त्वार्थसूत्र 36. शब्दबन्धसौक्ष्म्यरस्थौल्यसंस्थानभेदतम श्छायाऽऽतपोद्योतवन्तश्च। अल्पेऽधिकरणे महदद्रव्यं नावतिष्ठते इति...प्रत्यविशेषः, 5/24 वही.। संघातविशेषः-इत्यर्थः। 5/10/275, वही. 37. परमाणुसंरचना, पृ. 58 43. यदा तु लोकपूरणं भवति...१५/८/४/४४९/३३ राजवार्तिकम्। 38. वही, पृ.५७ 44. मूलसरीरमछंडिय उत्तरदेहस्स जीवपिंडस्स। निग्गमणं देहादो 39. एकस्य परमाणोरेकत्रैव आकाशप्रदेशेऽवगाहः..लोकाकाशे होदि समुग्धादणामं तु। 1668, गोम्मटसार (जीवकाण्ड), अवस्थानं प्रत्येतव्यम्, 5/14/2/456/32, राजवार्तिकम् प्रका. जैन सिद्धांत प्रकाशिनी संस्था, कलकत्ता। x2 amaravana రసాయనాయుగము 74 పరుగందరగసాగరగరంగారసాగerman Jain Education International For Private & Personal Use Only www.jainelibrary.org