________________ . 528 श्री पुष्करमुनि अभिनन्दन ग्रन्थ : पंचम खण्ड 6 इह सुहुमबायरेगिदिबितिचउ असन्निसन्नि पंचिंदी। ____ अपज्जता पज्जत्ता कमेण चउदस जियट्ठाणा / -कर्मग्रन्थ 412 10 समवायाङ्ग 141 11 कम्मविसोहिमग्गणं पडुच्च चउद्दस जीवठाणा पन्नत्ता। -समवायाङ्ग 1411 12 कमविशोधिमार्गणां प्रतीत्य-ज्ञानावरणादिकर्म विशुद्धि गवेषणामाश्रित्य / 13 एदे भावा णियमा, दंसणमोहं पढ इच्च भणिदा हु। चारित्त णत्थि जदो अविरद अन्तेसु ठाणेसु / / देसविरदे पमत्ते, इदरे य खओ बसमियमानो दु। सो खलु चरित्तमोहं पडुच्च भणियं तहा उबरि // -गोम्मटसार, गा० 12-13 14 मद्यमोहायथा जीवो न जानाति हिताहितम् / धर्माधर्मो न जानाति तथा मिथ्यात्वमोहितम् / -गुणस्थान क्रमारोह गा०८ 15 तत्त्वार्थभाष्य 81 16 आवश्यकचणि अ०६, गा० 1658 17 प्राचीन प्राकृत पंचसंग्रह 117 18 गुणस्थान क्रमारोह० गा० 6 की वृत्ति 16 कर्मग्रन्थ भाग 4 गा०५१, पृ० 175 20 धर्मसंग्रह पृ० 40 21 कर्मग्रन्थ 4, हिन्दी, पृ० 176 22 लोक प्रकाश, सर्ग 3, गा०६८९ 23 इत्पत्रापि येदकमनाभोगिक मिथ्यात्वं तदव्यक्तं शेषमिथ्यात्वचतुष्टयं तु व्यस्तमेन / -गुणस्थान क्रमारोह स्वोपज्ञ वृत्ति, 6 24 दसविहे मिच्छत्ते पन्नत्ते, तं जहा, अधम्मे धम्म सन्ता, धम्मे अधम्मसन्ता, उम्मग्गो मग्गसन्ता, मग्गे उम्मग्गसन्ता, अजीवेसु जीव सन्ता, जीवेसु अजीव सन्ता, असाहु सु साहु सन्ता, साहुसु असाहुसन्ता, अमुक्तेसु मुक्त सन्ता, मुक्तेसु अमुक्त सन्ता / इत्येवमादिकमपि यन्मिथ्यात्वं तद्वयक्तमेव अपरं तु यदनादिकालं यावन्मोहनीयप्रकृति रूपं, मिथ्यात्वं सद्दर्शनरूपात्यगुणाच्छादकं जीवेन सह सदाऽविनाभावि भवति, तदव्यक्तं मिथ्यात्वमिति / -गुणस्थान क्रमारोह० वृत्ति, पृ०४ 25 अंगुत्तर निकाय 1/10, 1/17, 1/18 26 मिच्छोदयेण मिच्छत्तमसद्दहणं तु तच्च अत्थाणं एयत्तं विवरीयं विणयं संसयिदमण्णाणं / / -गोम्मटसार जीवकाण्ड गा. 15. 27 न मिथ्यात्व पंचक नियमोऽस्ति किन्तूपलक्षणमात्रमेतदभहितं पंचविध मिथ्यात्वमिति / -धवला टीका 28 अभव्याश्रित मिथ्यात्वे अनाद्यनन्ता स्थितिभवेत् / सा भव्याश्रिता मिथ्यात्वे अनादि सान्ता पुनर्भता / / -गुणस्थान क्रमारोह 26 कर्मग्रन्थ, भाग 2, गाथा 3 -आचार्य देवचन्द्र 30 परिणाम विशेषोऽत्र करणं प्राणिनां मतम् / लोकप्रकाश-उपा०, विनयविजय 31 गांथि त्ति सुदुन्भेओ, कक्खडघणसूण गूढ़ गंठिव्व / जीवस्स कम्म जणिओ, घणरागदोस परिणामो। -विशेषावश्यक भाष्य 32 (क) विशेष विवरण के लिए देखिए-विशेषावश्यकभाष्य 1202 से 1218 (ख) प्रवचन सारोद्वार, द्वार 224, गा० 1302 टीका (ग) कर्मग्रन्थ, भाग 2, गाथा, 2 33 (क) सह्यष तत्त्वश्रद्धान रसास्वादनेन वर्तते इति सास्वादनः घण्टालालान्यायेन प्रायः परित्यक्त-सम्यक्त्वः तदुत्तरकालं षडावलिक: तथा चोक्तम् - उवसमसंमत्ताओ चयओ मिच्छं अपानमाणस्स / सासायणसंमत्तं तदंतरालंमि छावलियं // 1 // इति सास्वादनस्वासो सम्यग्दृष्टिश्चेति विग्रहः / -समवायाङ्ग वृत्ति, पत्र 26 , अधम्मे धम्म सन्नाह सन्ता, साहुसु अवाल यावन्मोहनीय Jain Education International For Private & Personal Use Only www.jainelibrary.org