________________
उपगूहनम्
40
उपन्यासः
उपगूहनम् -- निर्वहण सन्धि का एक अङ्ग । अद्भुत वस्तु की सम्प्राप्ति को उपगूहन कहते हैं-तद्भवेदुपगूहनं, यत्स्यादद्भुतसम्प्राप्तिः। यथा प्र. व. में नारद को देखकर प्रद्युम्न का यह कथन - दधद्विद्युल्लेखामिव कुसुममालां परिमलभ्रमद् भृङ्गश्रेणीध्वनिभिरुपगीतां तत इतः । दिगन्तं ज्योतिर्भिस्तुहिनकरगौरैः शवलयन्नितः कैलासाद्रेः पतति वियतः किं पुनरिदम् । । यहाँ आकाश से नारद का अवतरण अद्भुत की सृष्टि कर रहा है। (6/133)
उपदिष्टम् - एक नाट्यलक्षण। शास्त्रानुसारी मनोहर वाक्य को उपदिष्ट कहते हैं- उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः । यथा अ.शा. में कण्व का शकुन्तला को दिया गया यह उपदेश - शुश्रूषस्व गुरून्कुरुप्रियसखीवृत्तिं सपत्नीजने, भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ (6/185)
उपदेशनम्-एक नाट्यालङ्कार । शिक्षा देने को उपदेशन कहते हैं-शिक्षा स्यादुपदेशनम् । यथा, अ.शा. में प्रियंवदा के परिहास से खीझकर जाती हुई शकुन्तला के प्रति अनसूया का शिक्षाप्रद कथन " सखि न युक्तमाश्रमवासिनो जनस्याकृतसत्कारमतिथिविशेषमुज्झित्वा स्वच्छन्दतो गमनम्। " ( 6/240)
उपन्यासः - प्रतिमुखसन्धि का एक अङ्ग । प्रसन्न करने को उपन्यास कहते हैं-उपन्यासः प्रसादनम् । यथा र. ना. में सुसङ्गता की उक्ति भर्तः ! अलं शङ्कया । मयापि भर्त्याः प्रसादेन क्रीडितमेवैतैः। तत्किं कर्णाभरणेन । अतोऽपि मे गुरुतरः प्रसाद एष यत्त्वयाहमत्रालिखितेति कुपिता मे प्रियसखी सागरिका। एषैव प्रसाद्यताम्।
अन्य आचार्य इसका लक्षण इस प्रकार करते हैं - उपपत्तिकृतो ह्यर्थ उपन्यासः स कीर्तितः अर्थात् किसी अर्थ को युक्तियुक्त करना उपन्यास कहा जाता है। यथा र. ना. की " अतिमुखरा खलु सा गर्भदासी" यह उक्ति। (6/93)
उपन्यासः-भाणिका का एक अङ्ग । किसी प्रसङ्ग से कार्य का कथन करना उपन्यास कहा जाता है - उपन्यासः प्रसङ्गेन भवेत्कार्यस्य कीर्त्तनम् । (6/300)