________________
तुलनात्मक अध्ययन
६२५
तुलना करेंकेश-रोम-नख-श्मथु-मलानि बिभृयाद् दतः । न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ।।
-भागवत ११३१३ (ख) धूवणेत्ति वमणे य, वत्थीकम्म विरेयणे ।
अंजणे दंतवणे य, गायन्मंग विभूसणे ।। -दशव० ३९ तुलना करेंअञ्जनाभ्यञ्जनोम्मदस्थ्यवलेखामिषं मधु । सुग्गन्धलेपालंकारांस्त्यजेयुर्ये धुतवताः ।।
-भागवत ७।१२।१२ ६ (क) कहं चरे ? कहं चिट्ठे ? कहमासे ? कहं सए। कहं मुंजन्तो मासन्तो? पावं कम्मं न बंधई ?
-वश०४७ तुलना करेंस्थितप्रज्ञस्य का भाषा, समाधिस्थस्य केशवः । स्थितधीः किं प्रभाषेत, किमासीत ब्रजेत किम् ।।
-गीता २०५४ (ख) सव्वभूयप्पभूयस्स, सम्मं भूयाई पासओ। पिहियासवस्स दंतस्स पावं कर्म न बंधई ॥
-वश०.४९ तुलना करेंयोगयुक्तो विशुद्धात्मा, विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वग्नपि न लिप्यते ॥
-गीता १७ (ग) पढ़मं नाण तमो दया, एवं चिट्ठ सव्वसंजए। ___ अन्नाणी कि काही ? किं वा नाहिइ छेय पावगं?
--ब० ॥१० . न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
-गोता ४॥३९ १० आयावयंति गिम्हेसु, हेमंतेसु अवाउहा। बासासु पहिसलीणा, संजया सुसमाहिया ।।
-दशव० ३.१२ तुलना करेंग्रीष्मे पंचतपास्तु स्याद्, वर्षास्वभ्रावकाशिकः । आर्द्रवासास्तु हेमन्ते, क्रमशो वर्धयंस्तपः ॥
-मनुस्मृति पा२३