________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७०६ ]
एक बार मरना फिर मरने से क्या डरना? क्षणविध्वंसिनः कायाः का चिन्ता मरणे रणे। एक बोटी सौ कुत्ते।
दे. 'एक अनार सौ बीमार' । एक मछली सारे जल को गंदा करती है। एकेनैव कुपुत्रेण मलिनं जायते कुलम् । एक म्यान में दो तलवारें नहीं समा सकतीं। १. नैकस्मिन्नेव कान्तारे सिंहयोर्वसतिः क्वचित् ।
२. बलवतो कत्र शासनम् । एक हमाम में सब नंगे।
सर्वे सहवासिनः समाः। एक हाथ से ताली नहीं बजती। १. नटेकेन हस्तेन तालिका संप्रपद्यते। (पंचतंत्र)
२. नैकाकी कलहे क्षमः। एक ही लकड़ी से सबको हाँकना । योग्यायोग्योविवेकाभावः । एकै साधे सब सधे, सब साधे सब जाय । एकलक्ष्ये सर्वसिद्धिलक्ष्याधिक्येन काचन । ऐब करने को भी हुनर चाहिए । | पापं कौशलापेक्षि। ऐसे बूढ़े बैल को कौन बाँध भुस देय । वृत्तिहीनाय वृद्धाय को जनो भोजनं दद्यात् । ओछे की प्रीत बालू की भीत ।
अस्थिरं क्षुद्रसौहृदम् । ओछे के मुँह लगना अपनी इज्ज़त खोना । क्षुद्रसंगतिर्माननाशिनी। ओस चाटे प्यास नहीं बुझती।
१. न तारालोकेन तमिस्रनाशः। '
२. प्रालेयलेहान्न तृषाविनाशः। और बात खोटी सही दाल रोटी। अन्नपानं परित्यज्य सर्वमन्यन्निरर्थकम् । कड़वी दवाई का फल मीठा ।
यत्तदने विषमिव परिणामेऽमृतोपमम् । कड़वे बोल न बोल।
मर्मवाक्यमपि नोचरणीयम् । कन्या पराया धन होती है।
अर्थो हि कन्या परकीय एव । ( अभिशान०) करमगति टारे नाहि टरे ।
१. भवितव्यं भवत्येव कर्मणामीदृशी गतिः । २. भवितव्यानां द्वाराणि भवन्ति सर्वत्र ।
(अभिज्ञान०) करम प्रधान बिस्व रचि राखा, स्वकर्मसूत्रप्रथितो हि लोकः ।
जो जस करहिं सो तस फल चाखा। दे. 'जैसी करनी वैसी भरनी'। करमों की गति न्यारी।
| १. चित्रा गतिः कर्मणाम् ।
२. गहना कर्मणो गतिः। कल की छोड़ो आज की बात करो। | वर्तमानने कालेन वर्तयन्ति विचक्षणाः। कह रहीम परकाज हित संपति सँचर्हि | १. आदानं हि विसर्गाय सतां वारिमुचामिव। (रघु.) सुजान।
२. आपन्नात्तिप्रशमनफलाः संपदो झुत्तमानाम् ।
३. परोपकाराय सतां विभूतयः। का करै अद्वितीय जन यद्यपि होय समर्थ ।
असहायः समर्थोऽपि तेजस्वी किं करिष्यति ।
_ (पंचतंत्रम् )
सबलोऽप्येकलोऽबलः। काल सबको खा जाता है।
सर्वः कालवशेन नश्यति । काला अक्षर भैंस बराबर ।
निरक्षरभट्टाचार्यः। काठ की बिल्ली तो बन गई परन्तु म्याऊँ | सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ।
कौन करेगा? कुत्ता कुत्ते का बैरी।
१. भिक्षुको भिक्षुकं दृष्ट्वा श्वानवद् गुर्मुरायते ।
२. याचको याचकं दृष्ट्वा श्वानवद् गुर्मुरायते । कुत्ते की दुम बारह बरस नली में रखो तो तरुणीकच इवं नीचः कौटिल्यं नैव विजहाति ।
भी टेढ़ी की टेढ़ी।
For Private And Personal Use Only