________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७०८]
-
उधार दिया गाहक खोया।
उद्धारः केतृलोपकः। उधार मुहब्बत की कैंची है।
उद्धारः स्नेहनाशकः । उधो मन माने की बात ।
तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् । उन्नीस-बीस का तो फ्रक होता ही है। समयोरप्यल्पमन्तरन् । उपजहिं एक संग जल माहीं,
न सोदरास्तुल्यगुणा भवन्ति । जलज जोंक जिमि गुन बिलगाहीं। उलटा चोर कोतवाल को डांटे । दोषी पृच्छकमवक्षिपेत् । उलटे बाँस बरेली को।
गङ्गां हिमाचलं नयति। ऊँट के मुँह में जीरा ।
१. दाशेरस्य मुखे जीरः ।
२. न स्तोकेन घस्मरतृप्तिः । ऊँट की चोरी और झके झके।
न महान्ति कर्माणि भवन्ति गूढम् । ऊँची दुकान फीका पकवान ।
निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् । ऊँट घोड़े बहे जायें, गधा कहे कितना पानी? | यत्र शूरगति स्ति कातरः किं करिष्यति ? ऊँट तो कूदे बोरे भी कूदे।
नृत्यति पिनाकपाणी नृत्यन्त्यन्येऽपि भूतवेतालाः। ऊँट रे ऊँट तेरी कौन सी कल सीधी? । १. सर्वपापमयो जनः । २. सर्वदोषयुतो नरः । ऊँटों के विवाह में गधे गये ।
उष्ट्राणां विवाहे तु गीतं गायन्ति गर्दभाः । ऊधो का लेना न माधो का देना। निश्चिन्तो नरः सुखी। ऊपर से पानी देना नीचे से जड़ काटना । १. अन्तर्दुष्टः क्षमायुक्त: सर्वाऽनर्थकरः किल ।
| २. क्षालयन्नपि वृक्षाधि नदीवेगो निकृन्तति।
३. अन्तः शत्रुः बहिः सुहृद् । एक अंडा वह भी गंदा।
काकमांसं शुनोच्छिष्टमतिस्वल्पञ्च तत्पुनः । एक अनार सौ बीमार।
एकः कपोतपोतः श्येनाः शतशोऽभिधावन्ति । एक और एक ग्यारह होते हैं। १. संहतिः कार्यसाधिका । २. समवायो दुरत्ययः
३. एकचित्ते द्वयोरेव किमसाध्यं भवेदिति ।
(कथासरित्सागर) एक कहो दस सुनो।
गाल्या उत्तरं दश। एक कान से सुनना दूसरे से निकाल देना? | अवधानरहितं श्रवगं हि व्यर्थम् । एक के दूने से सौ के सवाए भले । विक्रयाधिक्ये लाभाधिक्यम् । एक चुप हज़ार को हराए।
१. मौनं सर्वार्थसाधनम् ।
२. मौनं विश्वजिद् ध्रुवम् । एकता में बड़ी शक्ति है।
१. समवायो दुरत्ययः।
२. संहतिः कार्यसाधिका। एक तो करेला कडुआ दूसरे नीम चढ़ा। १. अयमपरो गण्डस्योपरि स्फोटः ।
२. मर्कटस्य सुरापानं ततो वृश्चिकदंशनम् । एक तो चोरी दूसरे सीनाजोरी।
अपराधित्वेऽपि धृष्टता। एक थैली के चट्टे-बट्टे ।
दुष्टत्वे सर्वे समाः। एक दिन मेहमान, दो दिन मेहमान, तीसरे | १. प्राधुणिको दिनद्वयम्, यमदूतस्ततः परम् । दिन बलाए जान ।
२. प्राहुणपूजा दिनद्वयम् । एक नज़ीर न सौ नसीहत ।
कृतिरुपदेशशताद् वरीयसी। एक पंथ दो काज ।
१. एका क्रिया द्वयर्थकरी प्रसिद्धा । (महाभाष्य)
२. देहल्यां दीपः। एक परहेज़, न सौ हकीम।
पथ्यं भिषकशताद् वरम् । एक पुण्य दूसरे फलियाँ।
१. एका क्रिया द्वयर्थकरी प्रसिद्धा । २. एकं कृत्यं लोकपरलोकफलदम् ।
For Private And Personal Use Only