SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७०८] - उधार दिया गाहक खोया। उद्धारः केतृलोपकः। उधार मुहब्बत की कैंची है। उद्धारः स्नेहनाशकः । उधो मन माने की बात । तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् । उन्नीस-बीस का तो फ्रक होता ही है। समयोरप्यल्पमन्तरन् । उपजहिं एक संग जल माहीं, न सोदरास्तुल्यगुणा भवन्ति । जलज जोंक जिमि गुन बिलगाहीं। उलटा चोर कोतवाल को डांटे । दोषी पृच्छकमवक्षिपेत् । उलटे बाँस बरेली को। गङ्गां हिमाचलं नयति। ऊँट के मुँह में जीरा । १. दाशेरस्य मुखे जीरः । २. न स्तोकेन घस्मरतृप्तिः । ऊँट की चोरी और झके झके। न महान्ति कर्माणि भवन्ति गूढम् । ऊँची दुकान फीका पकवान । निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् । ऊँट घोड़े बहे जायें, गधा कहे कितना पानी? | यत्र शूरगति स्ति कातरः किं करिष्यति ? ऊँट तो कूदे बोरे भी कूदे। नृत्यति पिनाकपाणी नृत्यन्त्यन्येऽपि भूतवेतालाः। ऊँट रे ऊँट तेरी कौन सी कल सीधी? । १. सर्वपापमयो जनः । २. सर्वदोषयुतो नरः । ऊँटों के विवाह में गधे गये । उष्ट्राणां विवाहे तु गीतं गायन्ति गर्दभाः । ऊधो का लेना न माधो का देना। निश्चिन्तो नरः सुखी। ऊपर से पानी देना नीचे से जड़ काटना । १. अन्तर्दुष्टः क्षमायुक्त: सर्वाऽनर्थकरः किल । | २. क्षालयन्नपि वृक्षाधि नदीवेगो निकृन्तति। ३. अन्तः शत्रुः बहिः सुहृद् । एक अंडा वह भी गंदा। काकमांसं शुनोच्छिष्टमतिस्वल्पञ्च तत्पुनः । एक अनार सौ बीमार। एकः कपोतपोतः श्येनाः शतशोऽभिधावन्ति । एक और एक ग्यारह होते हैं। १. संहतिः कार्यसाधिका । २. समवायो दुरत्ययः ३. एकचित्ते द्वयोरेव किमसाध्यं भवेदिति । (कथासरित्सागर) एक कहो दस सुनो। गाल्या उत्तरं दश। एक कान से सुनना दूसरे से निकाल देना? | अवधानरहितं श्रवगं हि व्यर्थम् । एक के दूने से सौ के सवाए भले । विक्रयाधिक्ये लाभाधिक्यम् । एक चुप हज़ार को हराए। १. मौनं सर्वार्थसाधनम् । २. मौनं विश्वजिद् ध्रुवम् । एकता में बड़ी शक्ति है। १. समवायो दुरत्ययः। २. संहतिः कार्यसाधिका। एक तो करेला कडुआ दूसरे नीम चढ़ा। १. अयमपरो गण्डस्योपरि स्फोटः । २. मर्कटस्य सुरापानं ततो वृश्चिकदंशनम् । एक तो चोरी दूसरे सीनाजोरी। अपराधित्वेऽपि धृष्टता। एक थैली के चट्टे-बट्टे । दुष्टत्वे सर्वे समाः। एक दिन मेहमान, दो दिन मेहमान, तीसरे | १. प्राधुणिको दिनद्वयम्, यमदूतस्ततः परम् । दिन बलाए जान । २. प्राहुणपूजा दिनद्वयम् । एक नज़ीर न सौ नसीहत । कृतिरुपदेशशताद् वरीयसी। एक पंथ दो काज । १. एका क्रिया द्वयर्थकरी प्रसिद्धा । (महाभाष्य) २. देहल्यां दीपः। एक परहेज़, न सौ हकीम। पथ्यं भिषकशताद् वरम् । एक पुण्य दूसरे फलियाँ। १. एका क्रिया द्वयर्थकरी प्रसिद्धा । २. एकं कृत्यं लोकपरलोकफलदम् । For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy