________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आलस्य बुरी बला है ।
आलिम वह क्या असल न हो जिसका यः क्रियावान् स पण्डितः ।
किताब पर |
आस-पास बरसे दिल्ली पड़ी तरसे । आस्मान पर थूका अपने सिर । आस्मान से गिरा खजूर में अटका । आहारे ब्यौहारे लज्जा न कारे ।
इक चुप हज़ार सुख । इक नागिन अरु पंख लगाई । इधर कूआँ उधर खाई ।
इधर बाघ उधर खाई । इलाज लाख, एक पथ्य । इश्क नाज़ ुक़ मिज़ाज है बेहद ।
अक्ल का बोझ उठा नहीं सकता ॥
[ ७०७ ]
ईश्वर की माया कहीं धूप कहीं छाया । ईश्वर के नियम अटल हैं । ईश्वर के रंग (खेल) न्यारे हैं ।
इस घर का बाबा आदम ही निराला है । गृहमेतद् विलक्षणम् ।
इस हाथ दे उस हाथ ले ।
ईंट का जवाब पत्थर से ।
ईश्वर की निगाह सीधी हो तो किसी वस्तु की कमी नहीं रहती ।
१. अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति । २. आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः ।
ईश्वर के सिवा कोई निर्दोष नहीं । ईश्वर पर भरोसा रखना चाहिए । ईश्वर से क्या दूर है ? उखली में सिर दिया तो मूसलों का डर क्या? उतर गई लोई तो क्या करेगा कोई ?
हा निर्धना दृष्टा निःस्पृहाणां धनं बहु | पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि । तो मुक्तस्ततो बद्ध: ।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् । मौनं सर्वसुखप्रदम् ।
दे. 'एक तो करेला "
१. इतोऽन्धकूपस्ततो दन्दशूकः ।
२. इतः कूपस्ततस्तटी ।
इतो व्याघ्रस्ततस्तटी ।
पथ्ये सति गदार्तस्य किमौषधनिषेवणैः ? अनुरागान्धमनस विचार सहता कुतः । ( कथा )
उदार मनुष्य पान का विचार नहीं करते । उधार का खाना फूस का तापना बराबर है ?
क्षमः ।
ईश्वर की निगाह सीधी हो तो कोई बाल भी बाँका नहीं कर सकता । ईश्वर की निगाह सीधी हो तो शत्रु भी मित्र बन जाता है ।
|
सानुकूले जगन्नाथे विप्रियः सुप्रियो भवेत् ।
१. इतो देयं ततो ग्राह्यम् ।
२. त्वरितं फलं कर्मणाम् ।
१. शठे शाठ्यं समाचरेत् ।
२. कृते प्रतिकृतिं कुर्यात् । ( चाणक्यनीतिः ) १. प्रसन्ने हि किमप्राप्यमस्तीह परमेश्वरे । २. विधिर्हि घटयत्यर्थानचिन्त्यानपि संमुखः । (कथा.) श्रीकृष्णस्य कृपालवो यदि भवेत् कः कं निहन्तुं
देवी विचित्रा गतिः ।
ध्रुवाः परमेशनियमाः ।
१. विधेविचित्राणि विचेष्टितानि ।
२. अहो विधेरचिन्त्यैव गतिरद्भुतकर्मणाम्। (कथा. ) ३. अहो नवनवाश्चर्यनिर्माण रसिको विधिः । ( कथा० )
४. देवी विचित्रा गतिः ।
५. मधुर विधुरमिश्राः सृष्टयो हा विधातुः । त्रिभुवनविषये कस्य दोषो न चास्ति । रामधाम शरणीकरणीयम् । किं हि न भवेदीश्वरेच्छया १
रणे योद्धुं प्रवृत्तस्य शत्रुशस्त्रात्तु किं भयम् । १. निर्लज्जस्य कुतो भयम् ?
२. मानहीनमनुष्याणां लोकोऽयं किं करिष्यति १ मेघो गिरिजलधिवर्षी च । उद्धारभोजनं तृणतापसेवनम् ।
For Private And Personal Use Only