SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ७०६ ] । ३. ज्ञानेन हीनोऽपि सुबोधसंशः। ४. गुणविरहितोऽपि गुणाकराख्यः । आँधी के आम । अल्पार्घद्रव्यम् । आई को कौन टारे? १. अपि धन्वन्तरिवैयः किं करोति गतायुपि ? २. मृत्योर्नास्ति भेषजम् । आई तो ईद-बरात न आई तो जुम्मेरात । सघृतं भोजनं वित्ते, दारिद्रये शुष्कमेव च । आई थी आग लेने मालिक बन बैठी। | १. सूचीप्रवेशे मुसलप्रवेशः। २. अनलाथै समायाता सजाता गृहस्वामिनी । आई है जान के साथ जायगी जनाज़ के साथ जीवनसंगिनी रुजा। आए की खुशी न गए का ग़म । १. सन्तुष्टः सदासुखी। २. लामालाभयोः समः। आग पानी का मेल कैसे हो सकता है ? | १. सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः? २. जलानलयोः सङ्गमः कुतः ? आग लगने पर कूआँ नहीं खोदा जाता। १. सन्दीप्ते भवने तु कूपखननं प्रत्युधमः कीदृशः? (नीतिशतक) २. न कूपखननं युक्तं प्रदीप्ते बहिना गृहे । आग लगा पानी को दौड़े। १. अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल । २. विषकुम्भः पयोमुखः । आगे कूआँ पीछे खाई। इतः कूपन्ततस्तटी। आगे जगह देखकर पाँव रखा जाता है। १. दृष्टिपूर्त न्यसेत्पादम् । ( मनु०) २. नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेद । आगे दौड़ पीछे चौड़। पूर्वाधीतं तु विस्मृत्य अग्रस्थं प्रत्युत्सुकः। आगे नाथ न पीछे पगहा, सब से भला | का चिन्ता बन्धुहीनस्य ? कुम्हार का गदहा। आज का काम कल पर मत छोड़ो। यदध कार्य न श्वः कुर्यात् । आदत सिर के साथ जाती है। अभ्यासो हि दुस्त्यजः। आदि बुरा अंत बुरा। १. दुरारम्भो दुरन्तः स्यात् । २. दुर्वाजात्सुफलं कुतः ? आधा तीतर आधा बटेर। विषमयोगो न युज्यते। आधी छोड़ सारी को धावे, यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ऐसा डूबे थाह न पावे । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव तु ॥ भाप मरे जग परलै। १. आत्मप्रलये जगत्प्रलयः। २. आत्मनाशे जगन्नाशः। आप मरे बिना स्वर्ग नहीं मिलता। १. नात्मयत्नं विना सिद्धिः। २. यावन्न निधनं तावन्न स्वर्गः। भाप हारे बहू को मारे। निजापराधे भत्यस्य भर्सनम् । मा बला, गले लग। विपत्ते ! परिष्वजस्व माम् । आमों की कमाई नींबू में गवाई। इतो लाभस्ततः क्षतिः। आम के आम गुठलियों के दाम । एका क्रिया द्वयर्थकरी प्रसिद्धा। आम बोओ आम खाओ। यादृशमुप्यते बीजं तादृशं फलमाप्यते । आयगा सो जायगा राजा रंक फकीर । जातस्य हि ध्रुवो मृत्युः। आरत काह न करइ कुकर्मू। | आत्तों जनः किन्न करोति पापम् । For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy