________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय परिशिष्ट हिन्दी सूक्तियों के संस्कृत-पर्याय
संस्कृत
हिन्दी अंगूर खट्टे हैं।
१. अलभ्यं हीनमुच्यते ।
२. दुष्प्रापा द्राक्षा अम्लाः। अंडा सिखावे बच्चे को तू ची ची मत कर। १. बाल: शिक्षयति वृद्धान् ।
२. वृद्धानां मन्त्रदो बालः । अंडे सेवे कोई बच्चे लेवे कोई। पश्येह मधुकरीणां सञ्चितमर्थ हरन्त्यन्ये । अंडे होंगे तो बच्चे बहुतेरे हो जायेंगे। स्थिरे मूले ध्रुवा वृद्धिः। अन्तःकरण के अनुसार आचरण करे। मनःपूतं समाचरेत् । ( मनु०) अंतड़ी में रूप बुकची में छब्ब ।
१. रूपमन्ने छविर्वसने ।
२. निराहारे कुतो रूपं निर्वसने च कुतश्छविः । अंत बुरे का बुरा ।
१. दुरितस्य दुःखम् । २. दुष्टस्य कष्टम् । अंत भले का भला।
१. भद्रस्य भद्रम् । २. शुभस्य शुभम् । अंत मता सो गता।
अन्ते मतिः सा गतिः । अंदर से काले बाहर से गोरे ।
१. विषकुम्भाः पयोमुखाः।
२. अंतः शाक्ता बहिः शैवाः। अंधा क्या चाहे ? दो आँखें।
इष्टलाभः परं सुखम् । अंधा क्या जाने बसंत की बहार ? १. गुणान्वसन्तस्य न वेत्ति वायसः।
२. लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति? ३. न भेकः कोकनदिनीकिअल्कास्वादकोविदः ।
(कथासरित्सागर) अंधा गुरु बहरा चेला, दोनों नरक में | अन्धस्यान्धानुलग्नस्य विनिपातः पदे पदे ।
ठेलमठेला। ॐधा बाँटे रेवड़ियाँ फिर फिर अपनों ही को। | विवेकरहितः खलु पक्षपाती। अंधी पीसे कुत्ता खाय।
| पश्येह मधुकरीणां सञ्चितमर्थ हरन्त्यन्ये । (पंचतंत्र) अंधे के आगे रोवे अपने दीदे खोवे । | १. अर रोदनं व्यर्थ भस्मनि हुतमेव च ।
२. अरण्यरुदितमिव निष्प्रयोजनम् । अंधे के हाथ बटेर लगना।
अन्धस्य वर्तकीलाभः । अंधे को अंधा कहने से बुरा मानता है। न यात्सत्यमप्रियम् । अंधे को अँधेरे में बड़े दूर की सूझी। बालिशस्य मतिस्फूतिः । अंधे को सब अंधे ही दीखते हैं। १. पित्तेन दूने रसने सिताऽपि तिक्तायते ।
२. पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् अंधेर नगरी चौपट राजा,
नृपे मूढे नयः कुतः ? ____टके सेर भाजी टके सेर खाजा। अंधों ने गाँव लूटा दौड़ियो रे लँगड़े। १. अयं बन्ध्यासुतो याति खपुष्पकृतशेखरः ।
| २. अन्धैलुण्ठितो ग्रामः पंगो रे धाव सत्वरम् ।
For Private And Personal Use Only