SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय परिशिष्ट हिन्दी सूक्तियों के संस्कृत-पर्याय संस्कृत हिन्दी अंगूर खट्टे हैं। १. अलभ्यं हीनमुच्यते । २. दुष्प्रापा द्राक्षा अम्लाः। अंडा सिखावे बच्चे को तू ची ची मत कर। १. बाल: शिक्षयति वृद्धान् । २. वृद्धानां मन्त्रदो बालः । अंडे सेवे कोई बच्चे लेवे कोई। पश्येह मधुकरीणां सञ्चितमर्थ हरन्त्यन्ये । अंडे होंगे तो बच्चे बहुतेरे हो जायेंगे। स्थिरे मूले ध्रुवा वृद्धिः। अन्तःकरण के अनुसार आचरण करे। मनःपूतं समाचरेत् । ( मनु०) अंतड़ी में रूप बुकची में छब्ब । १. रूपमन्ने छविर्वसने । २. निराहारे कुतो रूपं निर्वसने च कुतश्छविः । अंत बुरे का बुरा । १. दुरितस्य दुःखम् । २. दुष्टस्य कष्टम् । अंत भले का भला। १. भद्रस्य भद्रम् । २. शुभस्य शुभम् । अंत मता सो गता। अन्ते मतिः सा गतिः । अंदर से काले बाहर से गोरे । १. विषकुम्भाः पयोमुखाः। २. अंतः शाक्ता बहिः शैवाः। अंधा क्या चाहे ? दो आँखें। इष्टलाभः परं सुखम् । अंधा क्या जाने बसंत की बहार ? १. गुणान्वसन्तस्य न वेत्ति वायसः। २. लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति? ३. न भेकः कोकनदिनीकिअल्कास्वादकोविदः । (कथासरित्सागर) अंधा गुरु बहरा चेला, दोनों नरक में | अन्धस्यान्धानुलग्नस्य विनिपातः पदे पदे । ठेलमठेला। ॐधा बाँटे रेवड़ियाँ फिर फिर अपनों ही को। | विवेकरहितः खलु पक्षपाती। अंधी पीसे कुत्ता खाय। | पश्येह मधुकरीणां सञ्चितमर्थ हरन्त्यन्ये । (पंचतंत्र) अंधे के आगे रोवे अपने दीदे खोवे । | १. अर रोदनं व्यर्थ भस्मनि हुतमेव च । २. अरण्यरुदितमिव निष्प्रयोजनम् । अंधे के हाथ बटेर लगना। अन्धस्य वर्तकीलाभः । अंधे को अंधा कहने से बुरा मानता है। न यात्सत्यमप्रियम् । अंधे को अँधेरे में बड़े दूर की सूझी। बालिशस्य मतिस्फूतिः । अंधे को सब अंधे ही दीखते हैं। १. पित्तेन दूने रसने सिताऽपि तिक्तायते । २. पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् अंधेर नगरी चौपट राजा, नृपे मूढे नयः कुतः ? ____टके सेर भाजी टके सेर खाजा। अंधों ने गाँव लूटा दौड़ियो रे लँगड़े। १. अयं बन्ध्यासुतो याति खपुष्पकृतशेखरः । | २. अन्धैलुण्ठितो ग्रामः पंगो रे धाव सत्वरम् । For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy