SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७०४ ] अंधो में काना राजा। । १. निरस्तपादपे देश एरण्डोऽपि द्रुमायते। २. यत्र विद्वज्जनो नास्ति इलाध्यस्तत्राल्पधीरपि। अकेला चना भाड़ नहीं फोड़ सकता। उत्पतितोऽपि चणकः शक्तः किं भ्राष्ट्रकं भतुम्? अक्ल बड़ी कि भैंस? १. बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । (पंचतंत्र) २. मतिरेव बलाद् गरीयसी। ३. प्रज्ञा नाम बलं श्रेष्ठं निष्प्रज्ञस्य बलेन किम् ?: अक्लमंद को इशारा, अहमक को फटकारा।। विशाय संज्ञा, मूढाय दण्डः । अक्लमंद को इशारा ही काफ़ी है। १. अनुक्तमप्यूहति पण्डितो जनः । २. परेगितज्ञानफला हि बुद्धयः । अच्छी बात बच्चे की भी मान लेनी चाहिए। युक्तियुक्तं प्रगृह्णीयाद् बालादपि विचक्षणः । अच्छी वस्तु स्वयमेव प्रसिद्ध हो जाती है। न हि कस्तूरिकामोदः शपथेन विभाव्यते । अच्छी संतान सुख की खान । १. संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ।(रघु०) २. सुखमूलं नुसन्ततिः। अटका बनिया देय उधार। परवशैः किन्न क्रियते ? अटकेगा सो भटकेगा। संशयात्मा विनश्यति। अढ़ाई पाव कंगनी चौबारे रसोई। निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् । अति का भला न बोलना, अति की भली न | अति सर्वत्र वर्जयेत् । चुप्प । अति का भला न बरसना, अति की भली न धुप्प। अदले का बदला । १. कृते प्रतिकृति कुर्यात् । २. भद्रो भद्रे खलः खले। ३. शठे शाठ्यं समाचरेत् । अधजल गगरी छलकत जाय । अझै घटो घोषमुपैति नूनम् । अधिकार बड़ा है न कि बल। स्थानं प्रधानं न बलं प्रधानम् । ( पंचतंत्र) अधेला न दे, अधेली दे। १. अल्पस्य हेतोबहु हातुमिच्छन् विचारमूढ:: __ प्रतिभासि मे त्वम् । ( रघुवंश) २. पणमदत्वा निष्कं प्रयच्छति । अनहोनी होती नहीं होनी होवनहार। न यद् भावि न तद् भावि भावि चेन्न तदन्यथा । (हितोपदेश) अपना अपना गोर गर। निजो निज एव परः परश्च ।। अपना टैंटर न देखे | खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । दूसरों की फुल्ली निहारे। आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ।। (महाभारत ) अपना पेट तो कुत्ता भी भर लेता है। १. जठरं को न बिभर्ति केवलम् ? २. काकोऽपि जीवति चिराय बलिञ्च भुङ्क्ते। अपना पैसा खोटा तो परखया का क्या | १. आत्मीयाः सदोषाश्चेत् को लाभः परदूषणैः ? दोष? २. समले सुवर्णे निकषो न निन्द्यः । अपना वही जो आए काम । १. स एव बन्धुः सहायको यः। २. परोऽपि हितकरः स्वीयः। अपना हाथ जगन्नाथ । स्वातन्त्र्यमिष्टप्रदम् । अपनी अपनी डफली अपना अपना राग। | स्वार्थसिद्धौ हि ये मग्नास्तेषां साम्मत्यं कुतः For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy