________________
!
१. देवी
वसन्ततिलका
विद्यामधीत्य सुचिरं गुरुसन्निधाने तप्त्वा तपश्च बहिरन्तरिति द्विभेदम् । त्यक्त्वा समाधिविधिना तनुमायुरन्ते देवोऽभवत् स नृपतिस्त्रिदिवे तृतीये । । ६६ ।।
उपजातिः
अल्पं निजायुष्यमवेत्य तौ च तपश्चरित्वा यमलौ यथोक्तम् । योगेन निर्मुच्य शरीरबन्ध
मी शानकल्पेऽनिमिषावभूताम्' ।।७० ।।
हरिणी
अमरवनितामारस्मेरावलोकनगोचरं तरुणतरणिच्छायाचोरं तदा दथतौ वपुः । विषमभवनिःसारीकर्तुर्मुनेः स्मरणावही परमसुखिनी रेमाते ती सुरावस्थस्थिती ।।७१ ।।
यसन्ततिलका
स्वर्गाथिरोहमवधार्य तयोः सुदत्ता - द्यौधेयभूतलपतेश्च तपोबलेन ।
तद्विप्रयोगजनितं प्रविमुच्य शोकं
प्रीतिं यशोधरनृपः परमां जगाम । ७२ ।।
२. स्वर्गस्थिती
७८