________________
उपजातिः विरक्तिमासाद्य तु चण्डमारी
विलोक्यमाना वपुषा जनौधैः। ननाम युग्मं बधदुःखभीरुसदाशयासापितसुद्धदृष्टिः ।।६५ ।।
स्वागता पूजयन्तु शुचिभिः कुसुमाद्यै - ____ मितः प्रभृति मत्पदभक्ताः। कुर्वतस्तु वधमत्र कुटुम्बं नश्यतीत्यभिनिवेद्य तिरोऽभूत् ।।६६ ।।
उपजातिः देव्या तयोरर्चनया तयैव
'चित्रीयमाणः सह पौरवगैः। अवेत्य तौ स्वस्य च भागिनेयौर स मारिदत्तो नृपतिर्जहर्ष ।।६७ ।।
मालिनी अपि च कुसुमदत्ते पुत्रवर्ये स्वराज्य
विषयसुखविरक्तो मारिदत्तो विधाय । वनगतमथ ताभ्यां श्रीसुदत्तं प्रपन्नो
निरुपमविनयश्रीः संयमित्वं प्रपेदे ।।६८ ।।
५. आश्चर्य गगुवन २. भगिनीसुदी