________________
----
ततो भगिन्या सह मुक्त माहया
सुदत्तमासाद्य महामुनीश्वरम् । त्यजन्परिष्यन्दमनिन्दया थिया विमोक्षविद्यासुगुणैरशिक्ष्यत । । ६० ।। प्रहर्षिणी
इत्थं यी नृपतनयी यशोमतीयी कान्तारे गुरुचरणादुपासिषाताम् ।
आवां तावभरुचिं तयोस्तु नाम्ना मामुच्चैरभयमतीमिमां वदन्ति । । ६१ । ।
योद्धता
अद्य ते नगरतो बहिर्चने मारिदत्त बसतो महामुनेः 1
वीक्षणाय नियमादिहागता
-
वग्रहीष्वहि तु चण्डकर्मणा । । ६२ ।।
उपजातिः
संकल्पहिंसाजनितं तु घोरं
भवेषु दुःखं तदिदं स्मरन्तौ । विमुच्य बाल्येऽपि विभूतिमिद्धा
मास्तां हि शिष्यौ मुनिपुङ्गवस्य ।। ६३ ।।
पृथ्वी
क्व कृत्रिमपतत्त्रिणो वधविधिः क्व तद्दुःसहं भवभ्रमणमावयोरिति मनः परीतापिनी । जिघांसुमिह जीवराशिमधुना भवन्तं पुन - विलोक्य कृतविस्मयौ कृतकृपौ च वर्तावहे । । ६४ ।।
'96