________________
यशोर्घसूनोर्जननी क्रमादभू -
दनल्पदुःखा तत एव दोषतः । स सारमेयो भुजगश्च धक्रक -
श्छागाङ्गना सा महिषोऽथ कुक्कुटः ।।५४।। ततो वनान्ते भवता निपातितौ
धनुर्भूता भूमिप शब्दवेधिना। विमर्षशुद्धया कृकवाकुनन्दना
विमावभूतां कुसुमावलीसुतौ ।।५५ ।। इति स्वसंकल्पनयापि हिंसया
निशम्य घोरं भवविधमं पितुः। नृपः स भीतो बहुजीवघाततो ___ व्यथत्त वैराग्यरसाथिकं मनः ।।५६ ।। तदीयपुत्रावपि तत्क्षणे गती
मुनीश्वरे वक्तरि तद्भवक्रमम् । विभक्तमन्यस्मरतामपि स्वयं
प्रबोधकमायभवा खलु स्मृतिः ।।५७।। ततश्च निगपरो नराधिपो.
नराधिनाथैर्बहुभिः समन्वितः। विमुच्य राज्य तनये तपोऽग्रही
द्वणिक् च कल्याणसुहन्महामतिः।।५८ ।। पितुस्तपोविघ्नपयात्तदात्मज -
___ स्तदाग्रहीत्तन्नरनाथवैभवम्। विरक्तचेवा विषयेषु वत्तवा
न्यशोधराख्याय निजानुजन्मने ।।६।।