________________
यशोधरस्तज्जननी च यावुभौ निहत्य ती 'कृत्रिमताम्रचूडकम् । भवेषु विश्रम्य नितान्तदुःखिता - विमौ तवान्ते वसतोऽद्य कुक्कुटी ॥ ३० ॥
करोति दुःखं यदि दूरदुःसहं
वधस्तु संकल्पनया विचेष्टितः ।
किमङ्गसाक्षात्किमुतानृतादिभिः
समन्वितोऽसौ यदि सामवायिकैः । । ३१ ।।
विमुञ्च तद्वत्स विहिंसनादिकं ममेदमाजीवनमित्यलं थिया ।
वदन्ति सन्तो हि यदात्मसंविदो
हिताहितादानविवर्जनं फलम् ।। ३२ ।।
' इदं वचस्तस्य निशम्य सन्मुनेः
स चाददे दृष्टिमणुव्रतोत्तराम् । अनुस्मृतातीतभयौ च कुक्कुटौ
ततो मुदा चुक्रुशतुश्च तावुभौ ॥ ३३ ॥ नृपस्तदानीं धनुषि स्वकौशल
मृगीदृशे दर्शयितुं कृतोद्यमः ।
विविच्य विव्याथ रेनिनादयेधिना
शरेण तौ पञ्जरवासिनी खगौ ।। ३४ ।। विमुक्तवन्ती व्रतरत्नबन्धुरं
मनः समाधाय तनुं पतत्रिणी । अधत्त गर्भे कुसुमावली तदा
मणीव गूढद्युतिबन्धनौ खनिः । । ३५ । ।
५. कृत्रिमकुकुटम् २. समुदाय ३ शब्दवेधिना
६४