________________
-..
.
कण्ठे पदं न्यस्य च गाढमूछा स तामवादीदिति सोपहासम्। पादौ वहेऽहं तव तन्वि मूर्जा मूका कुतस्तिष्ठसि मुञ्च शोकम् ।।५४ ।। निःश्वस्य सा तं कथमप्यवादी 'दागो न मे संहर कान्त कोपम् । राज्ञा सहासनमेव दीर्घ हेतुस्तु मे कालविलम्बनस्य ।।५५ ।। रूपादिभिस्त्वय्यवसायिभिर्मे तृप्यन्ति सर्वाण्यपि चेन्द्रियाणि । त्वं जीवितव्यं मम यावदायुरनादरस्त्वय्यथ कि मम स्यात् ।।५६ ।। प्रत्यायितेनेत्युपभुज्यमानां राजा स तां तेन विलोक्य कोपात् । आन्दोलयन्खड्गमुभी जिघांसुः पुनर्वितकं घृतिमानकार्षीत् ।।५७।। क्षुद्रः कियानेष गजोपजीवी न जातु नारी विकृतापि क्ध्या।। "सत्क्षात्रमेतन्मम तन्न किं तु यशः परं भ्रश्यति हारशुभम् ।।५८ ।। अयं च युद्धे रिपुवीरघाती खड्गः कथं क्षुद्रजने निपात्यः । दंष्ट्राङ्कुरं निर्दलितेभकुम्भं न 'फेरवे जातु हरिः प्रयुङ्क्ते ।।५६ ।। इति स्वचेतस्यवधार्य शान्त्या निवृत्त्य शय्यापुलिने शयानम् । तं राजहंस पुनरन्वशेत व्यावृत्य सा देव्यपि गुप्तवृत्त्या ।।६।। यत्तस्य गाउँ परिरम्भणेच्छां बबन्ध पूर्व कृतरागबुद्धेः । तदेव तस्याः स्तनयोस्तदानीं कार्कश्यमुद्वेजन माजहार ।।६१।।
१. अपरायः २. विश्वास वापिलेन ३ हमिः १. क्षत्रियोचित कर्म ५. शृगाले । सिंहः ७. गयम र. उत्पादयामास