________________
तस्मादसी मां प्रति कामदेवस्तद्गीतनालीहृतचित्तवृत्तिम् । किं वा वयस्ये बहुनोदितेन न तेन जीवामि बिना कृताहम् ।। ४५ ।। इत्थं तया दर्शितरागवृत्त्या देव्या सनिर्बन्धमुदीर्यमाणा । आगत्य सा सत्वरमष्टभङ्गं दूती ततस्तप्रियमन्वतिष्ठत् । ।४६ ।। रात्रिंदिवं तेन यथावकाशं सुखानि तस्याः किल निर्विशन्त्याः । दिनक्रमेणापचयं जगाहे यशोधरे राजनि रागबुद्धिः । । ४७ ।। आलोकनालिङ्गनचुम्बनादौ तस्याः स्थितिं तामनवेक्षमाणः । बुद्धचैव पूर्व परिशोधनार्थं सज्जोऽभवच्चन्द्रमतीतनूजः ' ॥ १४८ ॥ आस्थाननिर्वासितराजलोकः स सज्जितं वासगृहं प्रविश्य । सव्याजनिद्रो निशि दिव्यशय्यां तयैव देव्या सममध्यत ॥ १४६ ॥ निद्रायतस्तस्य भुजोपगूढामाकृष्य देवी निजदेहयष्टिम् । गृहीतताम्बूलसुगन्धमाल्या जगाम तस्योपपतेः समीपम् ।। ५० ।। अन्वेष्टुकामो नृपतिश्च तस्या दुश्चेष्टितं 'कोशनिसृष्टखड्गः । अन्वव्रजत्तत्पदवीं निगूढ मासन्नविध्वंस इवापनीतिम् । । ५१ ।। विलम्ब्य काल नरनाथपत्नीमुपस्थितां प्रत्युदितप्रकोपः । आकृष्य केशग्रहणेन घोरं जघान जारः स वरत्रमुष्ट्या । । ५२ ।। निघृष्यमाणा भुवि तेन पद्भ्यां मलीमसेनाकृतविप्रलापा । इतस्ततो ऽगात्तमसेव काले निपीड्यमाना दिवि चन्द्रकान्तिः । । ५३ ।।
१. शोरः २. कोषनिसारिताणः निनिपात ४. चर्मनिर्मित
२६