________________
निमीलयन्ती नयनोत्पले सा देवी परिम्लानतनू रतान्ते। आकर्णयामास सुखावहं तच्चार तृष्णामपि रक्तकण्ठे।।३६।। ततः प्रभाते तदभीकचित्ता दूतीमुपस्थापयति स्म तस्मिन्। सा तं निरीक्ष्यैव निवर्तमाना निनिन्द राझी गुणवत्यभिख्या ।।३७।। अझे विचित्रं मकरध्वजस्य विडम्वनं 'स्तम्भितवस्तुबुद्धेः। देवी तु मर्यावृतिवंशी सा यदीदृशं कामयते निकृष्टम् ।।३८ ।। आस्यादिकं दुःसहपूतिगन्धि निसर्गतोऽङ्ग परिभुग्नपृष्ठम्। संदिग्धमधिभुवमस्य नास्ति ग्रीवा "शिरस्यास्तु विलूनशीर्णाः ॥३६ ।। आस्वं पुनर्वायातुण्डकृष्णं दन्ताश्च केचिद्वहिरन्तरन्ये। कराक्षलं करिमूत्रदिग्यो दग्धव्रणक्तेदयुतस्तु कुक्षिः।।४।। असौ कवं नाम नरेन्द्रपल्यै रोनेत रुच्याकृतिमुद्वहन्त्यै। यहा कि मुनिन्दया गे सीमाना किसी समयः ।।१।। एतत्स्ववेतोगतमेव दूती न्यवेदयत्तामुपसृत्य तन्वीम्। सा तां प्रति प्रत्वकदन्नतधूर्मुखेन कामातुरगद्गदेन।।४२।। वो नवं रूपमतीव रम्यं कुलोन्नतिश्चेति कुबुद्धिरेषा। का प्रसन्नो भगवान्मनोभूः स एव देवः सखि सुन्दरीणाम् ।।४३॥ सतोऽपि रूपाविशयस्य साध्यं निम्बिनीमानसरत्नलाभः। तस्यास्ति वेलिमतो विचारात्कार्य तु सिद्धे न हि कारणेच्छा ।।४४।।
५. तस्मिन् हस्ति अर्भाक कामुक चित यस्याः सा २. कामस्य ३. अयम्य वानानस्य ४. केशमः