________________
तस्मिन्नवे भर्तरि सानुरागा सा स्त्रीस्वभावादिव राज्यलक्ष्मीः । अनारतं तत्कृतमेव भक्त्या सुव्यक्तमङ्गेषु बभूव पुष्टा ॥ ११७ ॥ ॥ गुणामृतैस्तस्य निषिच्यमाना पत्युर्वियोगेन विमुच्य तापम् । ससज्ज तस्मिन् प्रकृतिः समस्ता सौरीव' नीहारकरे मरीचिः ।। १८ ।। क्रोधावहं तच्चरितं न पुंसामुद्वेजनोऽसौ न विविच्यकारी । न चावमन्ता विनयोत्तर श्रीर्दाता स लोभं न सहिष्णुरासीत् ।। १६ ।। तेजोमयं तस्य नृपस्य चक्षुर्निमील्य तन्मुख्यमवाप्य निद्राम् । अन्येन सर्वाङ्गभुवा तु जाग्रत्स तस्कराणामहरत्प्रवृत्तिम् ।।२०।। मन्त्रक्रियाभ्यामसियष्टिवेद्यां स्वतेजसाभिज्वलितेन राजा । निरास्थदुद्यद्रिपुकेतुदौःस्थ्यं समग्रसिद्ध्यै निजमण्डलस्य ।।२१ ।। दिनावसाने स विसृज्य लोकं प्रासादमारुह्य सरत्नभित्तिम् । कदाचिदासिष्ट मनोजतृप्त्यै सप्रेयसीगर्भगृहे सहेलम् ।। २२ ।। वहनू बहिश्चारुगवाक्षरन्ध्रेरामोदितान्तर्भवनस्तदानीम् । कपोतपक्षच्छविरुज्जजृम्भे निहारिकालागरुपिण्डधूमः ।। २३ ।। आताम्रकग्रद्युतिरत्नदीपैस्तस्मिज्जनाः पाटलवर्णभाजाम् । "व्याकोशमल्ली कुसुमानि धाम्नामवागमंस्तन्नवसौरभेण ।। २४ ।।
१. सुरस्य सौर्थस्य इयं सौरी तद्वत ३. निराकृतवान् ४ विकसित
२.
तुहिनकरे चन्द्रमसीत्यर्थः
२०