________________
* द्वितीयः सर्गः *
उपजातिः अस्त्यूर्जितावन्तिषु कान्तभोगैः पुरी जगत्युज्जयिनी प्रसिद्धा । महोदया माझ्यते समृख्या या राजथानी शतयज्वनोऽपि ।।७।। अनेकयुद्धेष्ववलिप्तवैरि-विध्वंसनाविष्कृत-विक्रम श्रीः। बभूव तस्यां नयविन्नरेन्द्रो यशोघं इत्यूर्जितनामधेयः।।२।। स घंसते यत्कुमुदावदातं यशो दिशा भित्तिषु बद्धलेपम्। ततस्तमाहुः कवयो यशोधं पृषोदरायुक्तनिरुक्त्यभिज्ञाः ।।३।। तस्यार्पिता प्रत्युरसं रहस्ये चव नित्यं हरिचन्दनस्य। प्रवृद्धरागा स्मरतापमुच्चैश्चन्द्रानना चन्द्रमती जहार ।।४।। तयोरतुल्यो नयविक्रमाभ्यामासीत्सुपुत्रः स यशोधराख्यः। अम्युखरन् दिक्षु यशःप्रकाशं क्षीरोदकल्लोलकलाप शुभम् ।।५।। विमुच्य कान्तिः शरदिन्दुनिम्बं भूयःक्षयापत्तिभयातुरेव । तस्याक्षयश्रीनिलयस्य वक्त्रं 'च्याकोचनीलोत्पलमध्युवास ।।६।। उरस्तु विस्तीर्णमुदारधाम्नस्तस्योल्लसन्मौक्तिकहारयष्ट्या। श्रियस्तदन्तर्वसतेविरेजे संभोगहासप्रमयेव बद्धम् ।।७।। घनौ भुजौ तस्य भुजङ्गदी? देहाविव द्वौ रणविक्रमस्य। अरातिराजोर्जितमण्डलानामकल्पिषातामिव राहुकेतू।।।।
१. बलवतरान्तिदेशेषु २. इन्द्रस्यापि ३. कुमुदोज्ज्वलम् ४. पृषोदगदनि यथोपदिष्टम्' इतिसूत्रोक्तसिद्धिनातारः . विकसित ६. अरातयः शत्रव एव राजानः चन्द्रास्तेषापूर्जितानि मण्डलानि बिम्बानि तेषाम्