________________
आश्वासयन्तावन्योन्यमिति तौ राजपुत्रको । आसेदतुरनाशङ्की' चण्डमारीनिकेतनम् ।।४१ ।। रक्तसंमार्जिता रक्ता नित्यं यस्याजिरक्षितिः । प्रसारितेव जिह्वोच्चैर्देव्या रक्तासवेच्छया ।।४२ ।। मांसस्तूपाः' स्वयं यत्र मक्षिकापटलावृताः। छर्दिताश्चण्डमार्येव बहुभक्षणदुर्जराः ।।४३ ।। नवैर्नरशिरोभिर्यप्राकारशिखरोघृतैः। अन्वेष्ट्रीवाशु जीवानां देवता बहुभिर्मुखैः ।।४।। राज्ञि संनिहिते तस्मिन्नाशिषे प्रेरितौ जनैः। तावाशीर्वादमीदृशमध्यैषातां मनीषिणी ।।४५।। सर्वसत्त्वहितो यस्तु सर्वलोकसुखप्रदः। विदध्यास्तेन धर्मेण राजनराजन्वतीं क्षितिम् ।।४६।। मारिदत्तस्तु ती दृष्ट्वा निर्भयस्पष्टभाषिणी। प्रशान्तश्चिन्तयामास विस्मयस्मेरलोचनः ।।४७ ।। देवद्वन्द्वमिदं किं नु मानवाकारवञ्चितम् । उतस्विन्नागमिथुनं निर्जितस्मरतत्प्रियम् ।।४।। न कदाचिन्मया दृष्टमभिरूपकमीदृशम् । अहो चिराय मे जाता नेत्रदृष्टि फलावहा ।।४६ ।। अपि चोत्खातखड्ग मां दृष्ट्वा देवी च निष्कृपाम् । न चित्तमनयोस्त्रस्तमहो शौर्यमनुत्तरम्" ।।५।। इत्यपृच्छदभिव्यक्तं की युवां कुत आगती।
किं कुलौ किं निमित्तं वा बाल्ये भोगास्पृहावुभौ ।।५।। १. निर्भयो २.एतन्नामदेवीमन्दिरम् ३. लोहितवर्णा ४. अङ्गणभूमिः ५. मांसराशयः ६. अन्वेषणकीं ७. पउित्तवन्तौ ८ प्रशस्तराजसहिताम् f. आश्चविस्फारितनबनः १०. स्मरश्च तत्प्रिया व स्मरप्रिये निर्जित स्मरतात्यय येन तत् ११. श्रेष्ठतरम् १२. भोगरपहारहितो
-
-
-