________________
स सप्तभयनिर्मुक्तः सत्त्वानामभयप्रदः । स स्वाध्यायपरो नित्यं स शुद्धशानदीधितिः ।।३१।। स एकस्तपसां धाम स व्रतानां महोदपिः। स भव्याम्बुजतिग्मांशुः स शीलाचारनिर्भलः । ।३२ ।। स शंसितव्रतैः सार्धमासीनः पावने क्वचित् । मार्गातिचारनियमं तत्परो निरवर्तयत् ।।३३।। ततः कृतोपवासायां तदिने मुनिमंस्ती । अनुजग्राह मिक्षायै स मुनिः 'क्षुल्लकद्वयम् ।।३४ ।। प्रणिपत्य मुनिं गच्छत्तच्च तच्चण्डकर्मणा। जगृहे प्रथमं पश्चान्निन्ये 'राजपुरेश्वरम् । ।३५ ।। तदाभयरुचिर्वाचमनुजामित्यवोचत । मातश्चेतः समाहि मा स्म मृत्योर्भयं कृथाः।।३६ ।। किं न वेत्सि चिराभ्याससुसहं दुःखभावयोः । कथं वा दुःखनिर्मुक्तिः काये तत्कारणे नृणाम् ।।३७।। तस्मादवश्यभोक्तव्ये किमुद्वेगः करिष्यते। किं च तीव्र तपः प्राहुः परीषहजयं बुधाः । ।३८ ।। अग्रजस्य निशम्योक्तिमुवाचाभयमत्यपि । आवयोरस्ति किं भीतितिपूर्वापरान्तयोः।।३६ ।। इदमेव हि विद्वत्त्वमिदमेव हि तत्फलम्। यन्मनो विदुषामुच्वैर्मथ्यस्थं सुखदुःखयोः।।४०।।
१. इहलोक-परनोक-वंदना -मरण-आयरिगक अरक्षा- अप्ति नामानि सानभयान २. भव्यकमानमाण्डः । निगमृहे ४. शुनश्च झुल्लिका च इति शुन्नको नयोदूंगम 'पुमान् बिगा' इति पुनि शेय. !, माणित्तमहीपतिम. . नाय बाय कारणे कार्य सनीतिशेषः ७. गरम