________________
तिबदनामाल विकसिमक्षमः। देवतावासमायासीन्मारिदत्तो नराधिपः ।।२१।। पौराः पुरपतेस्तस्य नियोगादविलम्बितम् । आनिन्युरखिलाशाभ्यो युग्मं युग्मं तनूभृताम् ।।२२।। कुक्कुटच्छागसारङ्गवराहमहिषादयः । चुक्रुशुर्देवतावासे दीर्घबन्धनपीडिताः ।।२३।। तध्वनिस्फारसंवाथान्निर्मिन्ना तत्र तत्र भूः । विवृताथोगतिद्वारबहुरन्धेव निर्बभी ।।२४ ।। 'प्रभुरुत्खातखड्गस्तु चण्डकर्माणमादिशत्। मृग्यतां मर्त्ययुगलं शुभलक्षणसंभृतम्।।२५।। तस्मिन्मया स्वहस्तेन देव्यै 'व्यापादिते सति । पौरास्तांस्तान्विनिघ्नन्तु जीवास्तिर्यक् प्रसारिणः ।।२६ ।। अन्यथा विधिविध्वंसो देव्यै कोपमुपानयन्। बालस्त्रीपशुवृद्धानां विप्लवाय' विजृम्भते ।।२७ ।। इति स्वामिनियोगेन चण्डकर्मा कृतत्वरः। प्रस्थाप्येतस्ततो भृत्यान्स्वयं चान्चेष्टुमव्रजत् ।।२८ ।। अस्मिन्नवसरे धीमान् पञ्चशत्या सुसंयतैः । आगतस्तत्पुरोधानं सुदत्तो मुनिपुङ्गवः ।।२६ ।। स 'त्रिदोषविनिर्मुक्तः स त्रिदण्ड' विवर्जितः। स 'त्रिशल्यापविध्वंसी स "त्रिगारवदूरगः ।।३०।।
9. 3-नमितकपाणः २. मारिते . विनाशाय गते पाहा: त्रिदोषा '.. मनोवाक्कायव्यापाराः त्रिदण्डा, मायांगश्याचनिनानानि त्रिशन्यानि '. ऋडि रस सातानि त्रिगाग्वाणि