________________
यन्नित्यं धनदावासकेतुभिर्वातकम्पितैः । दूरादाहयतीयोच्चैरर्थिनः सर्वदिङ्मुखैः ।।१०।।
यस्मिन्नसमलावण्यनिर्मितावयवा अपि । सर्वाङ्गमधुरायन्ते भोगिनां मृगलोचनाः । 199 ।। यत्र 'प्रत्युरसं नारीपयोधरपरिस्पृशः । कामदावाग्निसंतापान्मुच्यन्ते युवभूभृतः । ।१२ ।।
यत्र च स्पृहयालुभ्यो दायं दायं व्ययीकृताः । अपि प्रत्यहमेधन्ते सतां विद्या इव श्रियः । । १३ ।।
अवाच्यां दिशि तस्यास्ति चण्डमारीति देवता । एकान्ततः प्रिया यस्याः प्राणिनामुपसंहृतिः । ।१४।। या च सत्त्वोपघातेन यथाकालमनर्चिता । राज्यराष्ट्रोपघाताय रौद्रमूर्तिः प्रकल्पते ।। १५ ।। आराधिता तु तत्परैरुचितोपक्रमेण या । दुर्भिक्षमारकव्याधिप्रध्वंसेन प्रसिध्यति ।। १६ ।। *इषे चैत्रे च 'मास्यस्याः पुरः पौरैर्नृपान्वितैः । यात्रा निर्वर्त्यते चित्तप्रसादाद्भरलिप्सुभिः ।।१७।। न्यवेदयदिवागत्य मधुस्तस्यै निजागमम् । 'माकन्दकलिकास्वादमत्तकोकिलनिस्वनैः ।।१८
उद्गिरन् दिशि दिश्युच्चे रक्ताशोकस्य मञ्जरी: 1 जहारेव चलिं तस्यै स कालः स्वस्य " शोणितैः । । १६ ।।
देवतावासचूतानां शाखासु परपुष्टकैः । शूल्यमांसैरिवातस्थे मधुनोपायनीकृतैः ॥ २० ॥
70
५. वक्षःस्थलोपरि २. दत्त्वा दत्त्वा ३ दक्षिणस्याम् ४ कार्तिके ५ मासे ६. आम्र ७. रुथिरैः ८. कोकिलेः सन्तर्तुना १० उपहारी कृतैः