SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ५१६.० राज्य अयोमुखासनं षणं थां निपाः — घटाः इरावती नदी भर्य धनुः "पर्यात्मधामनि गोषर: – आहारः वैयात्यं— धूर्त त्वं रचन: — संबंध: मिटीमा योगनाने * खादित- अमहत् कादम्ब:- हंसः ताक्ष्यः इड सवित्री - माता पोहर:- वीरः सनोई - समीपं मनिम्बुषाः --- पौराः शौकः—-आवासः कैौरवं – कुमुर्द अर्जुनज्योतिः -- चन्द्रः प्रत्यवस्यन्तं – चलन्तं पंचजनः मनुष्यः गोत्रा — भूः अभिषेणः - सेनया अभियातीति वर्ण: :-उद्यतः संवीण.. प्रवीणः मृगामितुं - पलायितुं अमिलं चक्रं निवाय्य - अवलोक्य सोतालं - त्वरितं आत्महितस्योपकरिष्ये - आत्महितस्य खिमः उसे: अगदंकरम् औषधं प्रतियत्ने कृव् इति यशस्तिलकचम्पूकाव्ये पृष्ठ- पंक्ति २४४ २ २४४-३ २४४-६ २४४-८ २४४-१० २४५-१ २४७-२ २४७-३ २४८-१ २४९ - १ २४१-१-२ २४९-७ २४९-९ २५०-२ २५० - २ शब्द २१२-४ २५२-७ २५२-९ पृदाकुः-सर्पः नारिषेण ऋषिणा २४५-१ २४५-४ अद्धा - लघुः शीघ्रं ) १४५१ सरागं - मंचकादिकं २४५-६ आविद्धं – निर्भर: बाभुग्लो वा २४५-८ मराल:-- हंस: २४५-८ चळनः— चरणः २४६-४ कीकसम् अस्थि २४६-१ १. 'परि-समस्येन आत्मधामनि' टि० । + टिप्पणी मनुसृत्य संशोधितं परिवर्तितं च--सम्पादकः वक्षोजो— स्तनो प्रत्यवसानं भोजनं मनु- टिवि उदकंम् — मायतिः अर्थ इत्यत्र 'ऋत्यकः' इत्यनेन प्रकृतिभावान्न सन्धिः भ्रातृजाया- भ्रातृभार्या चद्भवः – दर्पः शकलितं - डि अमुत्र - परलोके अन्तली-गाणी शिफा :—जटाः प्रवानिनो लता दैचिकेयं कमलं मित्रेण—रविणा माकन्द-रसाल- पिकप्रिय - कालिदासा:चूतपर्याया:--- २५०-३ २५०-३ २५०-९ प्रसोली- वरडिकर २५१-७ कर्वजोः ऊर्ध्वज्ञानी: २५२-१ २५२-१ 'आपावित्रा' मु. प्रती । यतिव्रत विद्या प्रभावाः शङ्कुः कीलकः इलामातुलः – चन्द्रमुखी ? [ 1 चन्द्रः ] कलिः– अशोकः पोषं - बालस्य पेयं दुग्धादि माम :- ज्येष्ठभगिनोपति : प्रारभार:- विस्तार: पृछ-पंक्ति २५३-५ २५३-६ २५३–९ २५४-८ २५४-९ २५५-१ २५५-२ २५५-३ २५५-५ २५५-७ २५९-७ २५६-२ २५६-४ २५७ - १ २५७-१-२ २५७-९ २५८-५ २५८-५ २५८-६ २५८-६ २५९–५ २५९-५ २५१-५ २५९-६ २६-६ २६०-१० २६१–५–६ २६२-६ २६२–७ २६३-४ २९३-९ ● टिप्पणी मनुसृत्य संघोषितं परिवर्तितं च — सम्मादकः
SR No.090546
Book TitleYashstilak Champoo Uttara Khand
Original Sutra AuthorSomdevsuri
AuthorSundarlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages565
LanguageHindi
ClassificationBook_Devnagari, Story, P000, & P045
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy