SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ अर्थ २४२-३ २४२-४ २४२-४ २४२-४ २४२-७ २४२-९ २४२-९ २४२-१ २४२-९ २४२-१ २४३-२ अप्रयुक्त-क्लिष्टतम-शब्द-निघण्टुः शब्द पृ-क्ति शब्द वर्ष । गगनगमना:-विद्यापराः २३६-१ नाल-कमलं बोधः-विशद. २३६-२ शाबंगला प्रधिः---पोरसपतः निलिम्पा:-क्षेवाः २३६-२ सरसुप्ता-श्रीः दोहदः-मनोरथः २३६-५ खनश्चरण-च पदवी--स्पानं मार्गों या २३६-८ नन्दक:-खड्गः यावश्यक-नियमता २३६-८ अक्षणानुजा-ग:: *चित्तं-आरमा २३५-९ कौमोदकी-गदा मसाल -भाजन २३७-१ पाचभूत्-वरुणः किशा:-सालकं अप्रविभागमित्यर्थ: २३७-३ शाश्वरः-वृषभः मतिस्पष्टा:-असंकीर्णाः २२७-४ अन्धक-पश्चात् विकटाः-महान्तः २६७-४ नगनन्दना-गौरी जयसितं-स्थान २३७-५ निविरीध:-मिविरः अगदम्-औषत्रम् २३७-८ उद्भिवा:-तरवः वाक्प्रक्रमासिः-वाक्प्रक्रम एव असिः खड्गः २३८-३ पिण्डु-कायः नीहार:-पुरीष २३८-७ अम्बकं-लोपन प्रतीक्षा---पूजा २३९-१ भालं-लसाट मावायत्काय:-शुन्यत्रीर,ये देशोषणे गगनाटना:-देवाः त्यस्य रूप २३९-२ तटिनी-नधी निचाधिका:-निचायो दर्शन स विद्यते येषामिति २३९-४ प्रायकर:-चन्द्रः आदोन-दोषः २३९-६ विरोकाः-किरणा: वशिक-शून्यं २३९-८ सार:--करं सर्ग:-निश्चयः २४.-१ आजकार्य-धनुः बहिति-वाह्याचार २४०-२ कोटा:-इस्ताः अमृतान्धसः-देवाः २४१-१ स्तम्वरमासुर:-मासुर: फुत्तमा:-दर्भाः ( कुशाः ) २४१-१ अनलोद्भषः---गृह: सम्भौष:-ब्रह्मा २४१-४ हेरम्भः-बिनायकः कीनाण:-यमः २४१-९ पारिषदाः गणाः पवनाशनेश्वरः-शेष: २४१-९ अहिष्न:-द्रः सिषय-वस्त्र २४१-१० वल्लवी गोपी अमाः -देवाः २४२-१ जनयतिः-वार्ता पक्षवयं-कृष्णशुषलपनौ २४२-२ कालिन्दीसोदर:-यमः पवञ्चरोकाः-भ्रमसः २४२-३ वापतेयं-धनं • 'बुद्धशरमनी या' इति टिप्पणीकारः । १. 'धारकः' पति यावत् । २. 'कमकीत्मनस्य पाह्मणो रूप प्राप्य' इति टि। २४३-३ २४१-३ २४३-४ २४३-५ २४०-५ २४३-६ २४३-६ २४३-७ २४१-८ २४६-८ २४३-१२४४-२
SR No.090546
Book TitleYashstilak Champoo Uttara Khand
Original Sutra AuthorSomdevsuri
AuthorSundarlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages565
LanguageHindi
ClassificationBook_Devnagari, Story, P000, & P045
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy