SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ पृष्ठ-पंक्ति २७०-१ २७०-४ शब्द भय खतिव-वन शयालु:-अजगरः प्रत्यूहः----विघ्नः तोरिणी-फनमालिनी च–नदी परषित:---परपोषितः अपनेवारी-जातिकरणावि क्रियाकारी पुण्यजना:-राक्षसाः चिलषिकोपहतं घिफिन- अल्पं प्रतीक्ष्य:--पूज्यः अनुहारे:-सदृशः गोत्रण-नाम्ना भ्रमरका:-अलकाः (केयाः ) कावम्बरी--मदिरा सविधे-समोपे निवार्य एकत्री कृत्य रणरणक:-कलमकः । घरविक्षनकः ) धरण ---गह शुद्धोदनतनयःवृद्धः अहानि-दिनानि अर्हणा - पूजा प्रत्यवाय:-विनः आयतनं कारणं वेलित-हस्तमुखसंयोगजो ध्वनिः सामयिकः-यात्रोचितः कुम्भीरं-जलपरविशेष: शकुन्तेश्वर:---रुडः मद्रकुम्भाः पूर्णकुम्भाः पाया:-इस्ताः कीरथ:-शिविका भम्भाः- हटुक्काः अप्रयुक्त-क्लिष्टतम शब्द-निषष्ठः पृष्ठ-पंक्ति शब्द अर्थ २६३-११ विहायोधिहागः-खेचराः चक्रवरपा:-रथ. २६४-२ सोनित्य-सोमनस्य २६४-३-६ सब्रह्मचारी--समानदीस: विविघातका:-शरीरमानधागन्तुभेदाः सुधांधसो-वेवाः २६५-६ विशाला--उज्जयिनी २६५-९ काश्यपी-भू २६५-१ नक्र-मकरः २६६-१ दिवस्पतिः-इन्द्रः २६६-८ अजिह्मः-पदु: २६६-८ प्रास्तम्ब-भुवनप्रयं २६६-१ उद्याय:-सकः २६६-१० मेदिनीमन्दना:-तरवः २६७- समूहन ---सम्यक सही यस्य । २५७-६ मनन्दः --दर्पण: २६७-८ कलि:-विभोतकतरः २६७-८ कि:-कायोग्यो शिः २३८-४ प्रवेका:-मुख्या: २६८-४ हलि:-महद्धलं २६८-९ इला-भूः २६८-९ वाजे,—वादिनः, क्वेरीणादिकः प्रत्ययः २६९-१ करिणः-गजात २६९-२ प्रभिल-प्रभेदनं २६९-२ अलि:-अमरः २६९-४ समनिसर्ग:-निश्चयः २६९-४ मातलि:- सारथि: २६१-५ विदुष:-बुधः २६९-५ भट्टः—अविद्वान २६१-५ सभाजनं—प्रीतिः २६९-६ सालीलम्-अनन्य २७०-१० २७१-३ २७१-४ २७१-४ २७१-५ २०१-५ २७१-५ २७१-८ २७१-८ २७२-१ २७२-३ २७२-३ २७२-५ २७२-७ २७२-८ २७३-५ २०३-१ २७३-५ २७३-६ २७३-८-१ २७३-१. २७६-१. २७४-२ २७४-३-४ २७४-४ २७४-१ २७४-६ २७४-७ • अलोजस्त्री नपुंसकलिगत्वात् । स्त्रीलिङ्ग शपि डी विधी व सति अहा, अहो इति च भवति, बटाला इल्पभूत् । अस्याः स्त्रियाँ रुप्य अशाहा, अहाही अष्टाहीति । १. दुष्टवृषः शक्तोऽन्यपूर्वहः दि० ।
SR No.090546
Book TitleYashstilak Champoo Uttara Khand
Original Sutra AuthorSomdevsuri
AuthorSundarlal Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages565
LanguageHindi
ClassificationBook_Devnagari, Story, P000, & P045
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy