________________
व्रत कथा कोष
ॐ ह्रीं गंगादिदेवीभ्यः इदं जलादि श्रर्घ्यं निर्वपा० । सीतानदीविद्ध महाहृदस्थान् हृदेश्वरान्नागकुमारदेवान् । पयःपटीराक्षतपुष्पहव्य प्रदीपधूपोद्धफलं ः प्रयक्ष्ये ॥४॥ ॐ ह्रीं सीता विद्धमहाहृददेभ्यः इदं जलादि अर्घ्यं नि० । सीतोत्तरामध्य महाहृदस्थान् हृदेश्वरान्नागकुमारदेवान् । पयःपटीराक्षतपुष्पहव्य प्रदीप धूपोद्धफलैः प्रयक्ष्ये ॥ ५॥ ॐ ह्रीं सीतोदाविद्धमहाहृददेवेभ्यः इदं जलादि श्रर्घ्यं नि० । क्षीरोदकालोदक तीर्थवतश्री मागधादीनम रानशेषान् । पयःपटीराक्षतपुष्पहव्यप्रदीपधूपोद्धफलैः प्रयक्ष्ये || ६ ||
[ १२१
ॐ ह्रीं लवणोदकालोदमागधादितीर्थ देवेभ्यः इदं जलादि अर्घ्यं नि० । सीता तदन्त्यद्वयतीर्थ वतिश्री मागधादीनमरानशेषान् । पयः पटीराक्षतपुष्पहव्यप्रदीपधूपोद्धफलैः प्रयक्ष्ये ॥७॥ ॐ ह्रीं सीतासीतोदामागधादि तीर्थ देवेभ्यः जलादि अर्घ्यं नि० । समुद्रनाथांल्लवरगोदमुख्य संख्याव्यतीताम्बुधिभूतिभोक्तृ । पयःपटी राक्षतपुष्पहव्यप्रदीप धूपोद्धफलैः प्रयक्ष्ये 11311 ॐ ह्रीं संख्यातीत समुद्रदेवेभ्यः जलादि अर्ध्य नि० ।
लोकप्रसिद्धोत्तमतीर्थं देवान्नन्दीश्वरद्वीपसरः स्थितादीन् । पयःपटीराक्षतपुष्पहव्य प्रदीपधूपोद्धफलैः प्रयक्ष्ये ॥६॥ ॐ ह्रीं लोकाभिमततीर्थ देवेभ्यः इदं जलादि श्रर्घ्यं नि० ।
गङ्गादय: श्रीमुखाश्च देव्यः श्रीमागधाद्याश्च समुद्रनाथाः । हृदेशिनोऽन्येऽपि जलाशयेशास्ते सारयन्त्वस्य जिनोचिताम्भः ॥
उपर्युक्त श्लोकों को पढ़कर कुएं से जल निकालना प्रारम्भ करना चाहिए मौर जल को छानकर एक बड़े बर्तन में रख लेना, पश्चात् निम्न मन्त्र पढ़कर कलशों में जल भरना चाहिए ।