________________
९६
शिमग्न हसान होधिनी टीका ___अर्थ—अब सब अतिचारों की विशुद्धि के लिये आलोचना रूप चारित्र भक्ति संबंधी कायोत्सर्ग को मैं करता हूँ। ___णमो अरहंताणं आदि सम्पूर्ण दण्डक पाठ को पढ़कर ९ बार णमोकार मंत्र का जाप्य करें थोस्सामि आदि स्तव पढ़कर चारित्रभक्ति का पाठ करें
श्री चारित्रभक्ति येनेन्द्रान् भुधन-त्रयस्य विलसत्-केयूर-हारांगदान, भास्वन्-मौलि-मणि-प्रभा-प्रविसरोत्-तुंगोत्तमांगान-नतान् । स्वेषां पाद-पयोसहेषु मुनय-शरः प्रकामं सदा, वन्दे पञ्चतयं तमद्य निगदन्-नाचार-मभ्यर्चितम् ।।१।।
ज्ञानाचार का स्वरूप अर्थ-व्यञ्जन-तद्-द्वया-विकलता-कालोपथा-प्रश्रयाः, स्वाचार्याधनहवो बहु-मति-शेत्यष्टधा व्याहतम् । श्री-मज्ज्ञाति कुलेन्दुना भगवता तीर्थस्य कर्ताऽझसा, ज्ञानाचार-महं त्रिधा प्रणिपताभ्युद्भुतये कर्मणाम् ।।२।।
दर्शनाचार का स्वरूप शंका दृष्टि-विमोह-काङ्क्षण-विधि-व्यावृत्ति- सन्नव्हताम्, वात्सल्यं विचिकित्सना-दुपरतिं धर्मोपबृंहक्रियाम् । शक्त्या शासन-दीपनं हित-पथाद् भ्रष्टस्य संस्थापनम्, वन्दे दर्शन-गोचरं सुचरितं मूर्ना नमन्नादरात् ।।३।।
तप-आचार ( बाह्यतप) का स्वरूप एकान्ते शयनोपवेशन कृतिः संतापनं तानवम्, संख्या-वृत्ति-निबन्डाना मनशनं विष्याणमोंदरम् । त्यागं चेन्द्रिय-दन्तिनो मदयतः स्वादो रसस्यानिशम्, घोड़ा बाह्य - महं स्तुवे शिव-गति प्राप्स्यभ्युपायं तपः ।।४।।
अन्तरंग तपों का वर्णन स्वाध्यायः शुभ-कर्मणश्च्युतवतः संप्रत्यवस्थापनम्, घ्यानं व्यापृति-समयाविनि गुरौ वृद्धे च बाले यतौ ।