SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विमल नाम अधि! सा कायोत्सर्जन-सत्-क्रिया विनय इत्येवं तपः षड्-विधम्, वन्देऽभ्यन्तर-मन्तरंग बल-वद्-विद्वेषि विध्वंसनम् ।।५।। __ वीर्याचार का वर्णन सम्यग्ज्ञान-विलोचनस्य दधत: अद्धान-महन्- मते, वीर्यस्याधि निगृहनेन तपसि स्वस्य प्रयत्नाद्यतेः । या वृत्ति-स्तरणीव- नौ- रविवरा लघ्वी भवोदन्वतो, वीर्याचार-महं तमूर्जित-गुणं वन्दे सता-मर्चितम् ।। ६ ।। चारित्राचार का वर्णन तिनः सत्तम-गुप्तय-स्तनु- मनो-भाषा निमित्तोदयाः, पञ्चेर्यादि-समाश्रयाः समितयः पञ्च-व्रतानीत्यपि । चारित्रोपहितं त्रयो-दश-तयं पूर्व न दृष्टं परैराचारं परमेष्ठिनो जिनपते-वीरं नमामो वयम् ।।७।। पञ्चाचार पालनेवाले मुनिराजों की वन्दना आधारं सह-पञ्च-भेद-मुदितं तीर्थं परं मंगलम्, निर्मन्थानपि सच्चरित्र-महतो वन्दे समग्रान् यतीन् । आत्माधीन-सुखोदया-मनुपमां लक्ष्मी-मविध्वंसिनीम्, इच्छन् केवल-दर्शनादगमन प्राज्य प्रकाशोज्ज्वलाम् ।।८।। चारित्र पालन में दोषों की आलोचना अज्ञानाघदवीवृतं नियमितोऽवर्तिध्यहं नान्यथा, सस्मिन्-नर्जित-मस्यति प्रतिनवं चैनो निराकुर्वति । वृत्ते सप्ततयीं निधि सुतपसामृद्धिं नयत्यद्भुतम्, तन् मिथ्या गुरु-दुष्कृतं भवतु मे स्वं निन्दितो निंदितम् ।।९।। चारित्र धारण करने का उपदेश संसार-व्यसना हति-प्रचलिता नित्योदय-प्रार्थिनः, प्रत्यासन्न-विमुक्तयः सुमतयः शान्तैनसः प्राणिनः । मोक्षस्यैव कृतं विशाल-मतुलं सोपान- मुच्चै-स्तराम्, आरोहन्तु चरित्र-मुसम-मिदं जैनेन्द्र- मोजस्विनः ।।१०।।
SR No.090537
Book TitleVimal Bhakti
Original Sutra AuthorN/A
AuthorSyadvatvati Mata
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages444
LanguageHindi
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy