________________
विमल ज्ञान प्रबोधिनी टीका अन्यै-छान्य-व्यपोह-प्रवण-विषय-संप्राप्ति-लब्यि-प्रभावरूळ-व्रज्या-स्वभावात् समय-मुपगतो धाम्नि संतिष्ठतेऽप्रये ।।५।। अन्याकाराप्ति-हेतु-नच भवति परो येन तेनाल्प-हीनः,
प्रागात्मोपात्त-देह-प्रति-कृति-रुचिराकार एवं यमूर्तः । क्षुत्-तृष्णा-श्वास-कास-ज्वर-मरण-जरानिष्ट-योग-प्रमोह, व्यापत्त्याधुन-दुःख-प्रभव-भव-हतेः कोऽस्य सौख्यस्य माता ।।६।। आत्मोपादान-सिद्धं स्वय-मतिशय-वद्-वीत बाधं विशालम,
वृद्धि-हास-व्यपेतं विषय-विरहितं निःप्रतिद्वन्द-भावम् । अन्य-द्रव्यानपेक्षनिरुपम-ममितं शाश्वतं सर्वकालम्,
उत्कृष्टानन्त-सारं परम-सुखमतस्तस्य सिद्धस्य जातम् ।।७।। नार्थः क्षुत्-तृङ्-विनाशाविविध-रस-युतै-अन्न-पान-रशुच्या, नास्पृष्टे-र्गन्ध-माल्यै-नहि मृदु-शयनै ग्लानि-निद्राधभावत् । आतंकार्ते-रभावेतदुपशमन- सगजानताद् दीपानर्थक्यवदा व्यपगत-तिमितरे दृश्यमाने समस्ते ।।८।। तादक-सम्पत्समेता विविध नय-तपः संयम-ज्ञान-दृष्टिवर्मा-सिद्धाः समन्तात् प्रवितत-यशसो विश्व-देवाधि देवाः । भूता भव्या भवन्तः सकल-जगति ये स्तूयमाना विशिष्टै, स्तान् सर्वान नौम्यनन्तान् निजिग-मिषु-ररं तत्स्वरूपं त्रिसन्ध्यम् ।।९।।
अञ्चलिका इच्छामि मंते ! सिद्धत्ति काउस्सग्गो को तस्सा-लोचेउं सम्मणाण. सम्म-दंसण-सम्मघरिस-जुत्ताणं, अविह-कम्मविप्यमुक्काणं, अडगुणसंपण्णाणं, उडलोय-मस्याम्म पवियाणं तवसिद्धाणं, णयसिद्धाणं, संजमसिद्धाणं, चरितसिद्धाणं असीता-पागद-बट्टमाण-कालत्तय सिद्धाणं, सव्वसिद्धाणं णिच्चकालं, अच्चेमि, पुज्जेमि, वंदामि, णमस्सामि दुक्सक्खओ कम्मक्खओ बोहिलाहो, सुगइ-गमणं, समाहि-मरणं, जिणगुण-संपत्ति होदु मज्झं ।
अर्थ सर्वातिचार-विशुद्धयर्थ आलोचना चारित्र भक्ति कायोत्सर्ग करोम्यहम् ।