________________
विमल ज्ञान प्रबोधिनी टीका विराहणं, उवघादो, कदो वा, कारिदो या, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।
बे-इंदिया जीवा असंखेज्जासंखेज्जा, कुक्खि-किमिसंख-खुल्लयवराडय-अक्खरिठ्ठय-गण्डवाल, संबुक्क सिप्यि, पुलविकाइया एदेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो, कदो वा, कारिदो वा, कीरतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।
ते-इंदिया-जीवा असंखेज्जासंखेज्जा कुन्यूदेहियविच्छिय-गोभिंदगोजुव-मक्कुण-पिपीलियाइया, एदेसि, उद्दावणं, परिदावणं, विराहणं, उवघादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मेनुका
चरिदिया-जीवा असंखेज्जासंखेज्जा दंसमसय-मक्खि-पयंग-कीडभमर-महुयर-गोमच्छियाइया, एदेसिं उद्दावणं, परिदावणं, विराहणं, उवधादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं । ___पंचिंदिया-जीवा असंखेज्जासंखेज्जा अंडाइया, पोदाइया, जराइया, रसाइया, संसेदिमा, सम्मुच्छिमा, उब्मेदिमा, उववादिमा, अवि-चउरासीदिजोणि-पमुह-सद-सहस्सेसु एदसिं, उद्दावणं, परिदावणं, विराहणं, उवघाददो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।
अञ्चलिका इच्छामि भंते ! आइरिय भत्ति-काउस्सग्गो कओ, तस्सालोचेडे, सम्मणाण, सम्म-दंसण-सम्म-चरित्त-जुत्ताणं, पंच-विहाधाराणं, आइरियाणं, आयारादि-सुद-णामो- बदेसयाणं, उवज्झायाणं, ति-रयणगुण-पाल ण रयाणं, सव-साहूणं णिच्चकालं अच्चेमि, पुज्जेमि, वंदामि, णमस्सामि, दुक्खक्खओ, कम्मक्खओ बोहिलाहो सुगइ-गमणं, समाहिमरणं, जिण-गुण-संपत्ति होदु मज्झं ।।
वद-समि-दिय-रोधो लोचावासय-मचेल-मण्हाणं । खिदि-सयण-मदंतवणं ठिदि-भोयण-मेय पत्तं च ।।१।।