________________
सत्यापन
_ विमल का प्रबोधिनी लोया णमो अरहंताणं ........ सब्बसाहूर्ण ।।१।। वसारि मंगलं .......... धम्मं सरणं पयज्जामि ।। अड्डाइज्जीव .......... वोस्सरामि ।
[ कायोत्सर्ग ९ बार णमोकार मंत्र का जाप करें] थोस्सामि ....... मम दिसंतु ।।८।।
__ आचार्य भक्ति सिद्ध-गुण-स्तुति-निरता-नुबूत
रुषाग्नि-जाल बहुल-विशेषान् । गुप्तिभि-रभिसम्पूर्णान् मुक्ति-युतः,
सत्य-वचन-लक्षित-भावान् ।।१।। मुनि-माहात्म्य-विशेषाजिन
शासन-सनदीप-भासुर- मूर्तीन् । सिद्धि प्रपित् सुमनसो बद्ध-रजो
विपुल-मूल- यातन-कुशलान् ।। २।। गुण-मणि-विरचित-वपुषः षड्.
द्रव्य-विनिश्चितस्य धातॄन्सततम् । रहित-प्रमाद-चर्यान् दर्शन-शुद्धान्,
गणस्य संतुष्टि-करान् ।।३।। मोह-च्छिन-तपसः प्रशस्त
परिशुद्ध-हृदय-शोभन व्यवहारान् । प्रासुक-निलया-नया-नाशा
विध्वंसि चेतसो-हत-कुपवान् ।।४।। धारित-विलसन्मुण्डान्वर्जित
बहुदण्ड-पिण्ड-मण्डल-निकरान् । सकल-परीवह-जयिनः क्रियाभि
रनिशं प्रमादतः परिरहितान् ।।५।। अचलान व्यपेत-निद्रा स्थान
युतान् कष्ट-दुष्ट-लेश्या-होनान् ।