________________
विमल ज्ञान प्रबोधिनी टीका कर्मारिघ्नं सुबुद्धिं वर-कमल-निमं, पशु- पुयाभि-गन्यम्,
क्षान्तं दान्तं सुपार्धं सकल-शशि-निभं, चंद्रनामान-मीडे ।। ३ ।। विख्यातं पुष्पदन्तं भव-भय-मथनं, शीतलं लोक-नाश्चम्,
श्रेयांसं शील-कोशंप्रवर-नर-गुरूं, वासुपूज्यं सुपूज्यम् । मुक्तं दान्तेन्द्रियाचं विमल-मृषि-पति, सैंहसेन्यं मुनीन्द्रम्, ___ धर्मसद्धर्म-केतुंशम-दम-निलयं, स्तौमि शान्तिं शरण्यम् ।।४।। कुन्थु सिद्धालयस्थं श्रमण-पति-मरं त्यक्त भोगेषु चक्रम्, मल्लिं विख्यात-गोत्रं खचर-गण-नुतं सुव्रतं सौख्य-राशिम् । देवेन्द्रायँ नमीशं हरि-कुल-तिलक नेमिचन्द्र भवान्तम्, ___ पार्वं नागेन्द्र-बंधं शरणमहमितोवर्धमानं च भक्त्या ।।५।।
अञ्चलिका इच्छामि भंते ! चउवीस-तित्थयर-भत्ति-काउस्सग्गोकओ, तस्सालोचेलं पंच-महा-कल्लाण-संपण्णाणं, अट्ठ-महा-पाडिहर-सहियाणं, चउतीसातिसयविसेस-संजुत्ताणं, बत्तीस-देविंद-मणि- मउड-मत्थय-महिदाणं, बलदेव-वासुदेव-चक्कहर-रिसि-मुणि-जइअणगारोवगूढाणं, थुइ-सयसहस्स-णिस्लयाणं, उसहाइ-वीर-पच्छिम-मंगल- महा पुरिसाणं, णिच्चकालं अच्चेमि, पुज्जेमि, वंदामि, णमस्सामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइ गमणं, समाहि-मरणं जिण-गुण-संपत्ति होदु मज्झं ।
वद-समि-दिदिय रोधोलोचावासय-मचेल-मण्हाणं । खिदि-सयण-मदंतवणं ठिदि-भोयण-मेय- भत्तं च ।।१।। एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता । एत्थ पमाद-कदादो अइचारादो णियत्तो हं ।।२।।
छेदोवट्ठावणं होदु मज्झं विशेष- [ इनका अर्थ दैवसिक प्रतिक्रमण में देखिये ]
चारित्रालोचना सहितावहदाचार्य भक्ति अथ सर्वातिचार-विशुद्धयर्थ चारित्रा-लोचनाचार्य-भक्ति कायोत्सर्ग करोम्यहम् ।