________________
विमल ज्ञान प्रबोधिनी टीका
१८९ व्रत-समुदय- मूलः संयम-स्कन्ध-बन्यो,
यम-नियम-पयोभि-वर्धितः शील-शाखः । समिति-कलिक- भारो गुप्ति-गुप्त-प्रवालो,
गुण-कुसुम सुगन्धिः सत्-तपश्चित्र-पत्रः ।।४।। शिव-सुखा-फलदायी योदया- छाय- योद्धः,
शुभजन-पथिकानां खेदनोदे समर्थः । दुरित-रविज-तापन प्रापयन्-नन्तभावं,
सभव-विभव-हान्यै नोऽस्तु चारित्र-वृक्षः ।।५।। चारित्रं सर्व-जिनैश्चरितं प्रोक्तं च सर्व-शिष्येभ्यः । प्रणमामि पञ्च- भेदं पञ्चम-चारित्र-लाभाय ।।६।। धर्मः सर्य-सुखामोशियोधर्मधुचिन्वते,
धर्मेणैव समाप्यते शिव-सुखं धर्माय तस्मै नमः । धर्मान् नास्त्यपरः सुहृद्-भव-भृतां धर्मस्य मूलं दया, धर्मे चित्त-महं दधे प्रतिदिनं हे धर्म ! मां पालय ।।७।। धम्मो मंगल मुक्किहूं अहिंसा संयमो तवो । देवा वि तं णमस्संति जस्स धम्मे सया मणो ।।८।।
अनलिका इच्छामि भंते ! वीरभत्ति काउस्सग्गो तस्मालोचेलं, सम्मणाण सम्मदसण-सम्म-चारित्त-तव-वीरियाचारेसु. जम-णियम-संजम-सीलमूलुत्तर-गुणेसु, सव्वमाइचार, सावज्ज जोगं पडिविरदोमि, असंखेज्जलोय अज्झवसायठाणाणि, अप्पसत्थ-जोग-सण्णा-णिंदिय-कसाथगारव-किरियासु, मण-यण-काय-करण-दुप्पणिहाणि, परिचिंतियाणि, किण्हणील-काउ-लेस्साओ, दिकहापालिकुंचिएण-उम्मग-हस्स-रदिअरदि-सोय-प्रय-दुगंछ-वेयण-विज्गंभ-जंभाइ-आणि, अट्ट रुद्दसंकिलेस-परिणामाणि, परिणामिदाणि, अणिहुद-कर-चरण-मण वयणकाय-करणेण, अक्खित्त-बाहुल-परायणेण, अपडिपुण्णण वा, सरक्खरावय-परिसंघाय पडिवत्तिएण, अच्छा-कारिदं, मिच्छा-मेलिदं, आ-मेलिदं, वा-मेलिदं, अण्णहा-दिह, अपणहा-पडिच्छिदं, आवासएसुपरिहीणदाए कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो सस्स मिच्छा में दुक्कडं।