________________
विमल ज्ञान प्रबोधिनी टीका
१४३ णो अपणेहिं पाणे आदिवादावेज्ज, अण्णेहिं पाणे, अदिवादिज्जतो विण समणुमणिज्ज । तस्स भंते ! अइचार पडिक्कमामि, जिंदामि, गरहामि, अप्पाणं, बोस्सरामि । पुचिंचणं भंते ! जंपि मए रागस्स वा, दोसस्स वा, मोहस्स वा, वसंगदेण सयं पाणे अदिवादिदे, अण्णेहिं पाणे, अदिवादाविदे, अण्णेहिं पाणे अदिवादिज्जते वि समणुमण्णिदे तं वि ।
इमस्स णिग्गंथस्स, पवरणस्स, अणुसरस्स, केवलियस्स, केवलिपण्णत्तस्स-धम्मस्स-अहिंसा-लक्खणस्स, सच्चा हिट्टियस्स, विणयमूलस्स, खमा-बलस्स, अट्ठारस-सील-सहस्स- परिमंडियस्स, चउरासीदि-गुण-सय-सहस्स, विहू-सियस्स, णवसु बंभचेर-गुत्तस्स, णियदि-लक्खणस्स, परिचाग-फलस्स, उवसम-पहाणस्स, खंतिमग्गदेसयस्स, मुत्ति-मग्ग- पयासयस्स, सिद्धि-मम्गपज्जव-साहणस्स, से कोहेण वा, माषण वा, मायाए वा, लोहेण वा, अण्णाणेण वा, अदंसणेण घा, अवीरिएण वा, असंयमेण वा, असमणेण वा, अणहि-गमणेण वा, अभिमंसिदाए या, अबोहिदाए वा, रागेण वा, दोसेण वा, मोहेण वा, हस्सेण वा, भएण वा, पदोसेण वा, पमादेण वा, पेम्मेण वा, पिवासेण वा, लज्जेण वा, गारवेण वा, अणादरेण वा, केण वि कारणेण जादेण था, आलसदाए, बालिसदाए, कम्म- मारिगदाए, कम्मगुरु-गदाए, कम्मदुच्चरिदाए, कम्म-पुरुक्कडदाए, ति-गारव-गुरु-गदाए, अबहु-सुददाए, अविदिद-पर-मट्ठदाए, तं सव्वं पुवं, दुच्चरियं गरहामि । आगमेसिं च अपच्चक्खिय-पच्चक्खामि, अणालोचियं-आलोचेमि, अणिदियं-णिंदामि, अगरहियं-गरहामि, अपडिपकंतं-पडिक्कमामि, विराहणं वोस्सरामि, आराहणं अन् टेमि, अण्णाणं वोस्सरामि, सण्णाणं अन्मुडेमि, कुदंसणं वोस्सरामि, सम्मदंसणं अम्मुढेमि, कुचरियं वोस्सरामि, सुचरियं अब्मुढेमि, कुत्तवं वोस्सरामि, सुतवं अन्मुडेमि, अकरणिज्जं वोस्सरामि, करणिज्ज अब्डेमि, अकिरियं वोस्ससमि, किरियं अन्मुढेमि, पाणादिवादं वोस्सरामि, अभयदाणं अन्मुष्टेमि, मोसं वोस्सरामि, सच्चं अन्मुट्ठमि, अदिण्णादाणं वोस्सरामि, दिण्णं कप्प-णिज्ज अम्मुद्रेमि, अबंभं वोस्सरामि, बंभचरियं अन्मुढेमि, परिग्गहं बोस्सरामि, अपरिग्गह अन्मुडेमि, राइ-भोयणं पोस्सरामि, दिवा- भोयण-मेग-भत्तं-पच्चुप्पणं-फासुगं-अन्मुढेमि, अट्ट
.-
-
-
-
-
-
-
-