________________
१४४
विमल ज्ञान प्रबोधिनी टीका रुह-ज्झाणं वोस्सरमि, धम्मसुक्क-ज्झाणं अब्भुटेमि, किण्ह-गीलकाउ-लेस्सं वोस्सरामि, तेठ-पम्म-सुक्क-लेस्सं अब्भुढेमि, आरंभ बोस्सरामि, अणारंभं अब्भुट्ठमि, असंजमं वोस्सरामि, संजमं अन्मुट्ठमि, सग्गंथं वोस्सरामि, जिग्गथं अम्मुट्ठमि, सचेलं वोस्सरामि, अचेलं अन्मुडेमि, अलोचं वोस्सरामि, लोचं अब्भुट्टेमि, पहाणं वोस्सरामि, अण्हाणं अब्भुढेमि, अखिदि-सयण वोस्सरामि, खिदिसयणं अम्भुटेमि, दंतवणं वोस्सरामि, अदंतवणं अब्भुटेमि, अट्ठिदि- भोवणं वोस्सरामि, ठिदि-भोयण-मेगभत्तं अन्मुडेमि, अपाणि-पत्तं वोस्सरामि, पाणिपत्तं अब्भुट्टेमि, कोहं बोस्सरामि, खंति अन्मुडेमि, माणं वोस्सरामि, महवं अनमुट्ठमि, मायं वोस्सरामि, अज्जवं अन्भुट्टेमि, लोहं वोस्सरामि, संतोसं अब्भुट्टेमि, अतवं वोस्सरामि, दुवादम-विर - तदो-का अनामि । मिच्छत्तं परिवज्जामि, सम्मत्तं उवसंपज्जामि, असीलं परिवज्जामि, सुसीलं उवसंयज्जामि, ससल्लं परिवज्जामि, णिसल्लं उवसंपज्जामि, अविणयं परिवज्जामि, विणयं उपसंपज्जामि, अणाचारं परिवजामि, आचारं उवसंपज्जामि, उम्मग्गं परिवज्जामि, जिणमग्गं उवसंपज्जामि, अखंति परिवज्जामि, खंति उवसंपज्जामि, अगुत्ति परिवज्जामि, गुत्ति उवसंपज्जामि, अमुत्तिं परिवज्जामि, सुमुत्ति उवसंपज्जामि, असमाहिं परिवज्जामि, सुसमाहिं उपसंपज्जामि, ममत्तिं परिवज्जामि, णिमममति उवसंपज्जामि, अभावियं भावेमि, भावियं ण भावेमि, इमणिग्गंथं पव्ययणं, अणुत्तरं केवलियं-पडिपुण्णं, णेगाइयं, सामाइयं संसुद्धं, सल्लघट्टाणं-सल्लघत्ताणं, सिद्धि-मग्गं, सेढि मग्गं, खंति-मग्गं, मुत्ति-मग्गं, पमुत्ति- मग्गं, मोक्ख-मग्गं, पमोक्ख-मग्गं, णिज्जाण-मग्गं, णिव्वाण-मग्गं, सब्व-दुक्ख-परिहाणि-मग्गं, सु-चरियपरिणियाण-मग्गं, जत्थ-ठिया-जीवा, सिझंति, बुझंति, मुंचंति, परिणिव्याणयंति, सव्य-दुक्खाणमंतं करोति । संसदहामि, तं पत्तियामि, तं रोचेमि, तं फासेमि, इदो उत्तरं, अण्णं णस्थि, ण भूदं, ण भविस्सदि कयाचिवा, कुदोचिवा णाणेण वा, दंसणेणा वा, चरित्तेण वा, सुत्तेण वा, सीलेण वा, गुणेण वा, तवेण वा, णियमेण वा, वदेण वा, विहारेण वा, आलएण वा, अज्जवेण वा, लाहवेण वा, अण्णेण वा, वीरिएण वा, समणोमि, संजदोमि, उवरदोमि, उवसंतोमि, उवहि-णियडि-माण-मायामोस-मूरण, मिच्छाणाण-मिच्छादसण मिच्छाचारित्तं च पडिविरदोमि ।
..
-
-