________________
१२६
विमल ज्ञान प्रबोधिनी टीका
पिण समणुमणामि, तस्स भंते! अड़चारं पच्चक्रखामि, णिंदामि, गरहामि, अप्पाणं, जाव- अरहंताणं, भयवंताणं, पज्जुवास करेमि तावकालं, पावकम्मं, दुरियं वोस्सरामि |
( २७ उच्छ्वासों में कायोत्सर्ग करना )
[ यथोक्त परिकर्म के बाद केवल आचार्य श्री निम्नलिखित थोस्सामि दण्डक पढ़ें ]
थोस्सामि हं जिणवरे तित्थयरे केवली अणंत जिणे ।
र-पर-लोय महिए, विहुय रस- मले महप्पण्णे || १ || लोयस्सुज्जोययरे धम्मं तित्यंकरे जिणे वन्दे । अरहंतं कित्तिस्से चउवासं चेव केवलिणो । । २ । । उसह-मजियं च वन्दे संभव-मभिणंदणं च सुमई च । पड-मप्पहं सुपासं जिणं च चंदप्पहं वन्दे || ३ ॥ सुविहिं च पुप्फयंतं सीयल सेयं च वासुपुणं च । विमल भणतं भयवं धम्मं संतिं च वंदामि । । ४ । । कुंथुं च जिणवरिंदं अरं च मल्लिं च सुव्वयं च णमिं । वंदामिरिड मिं तह पासं वकुमाणं च ।।५।। एवं मए अभित्सुआ विहुय रय- मला पहीण - जर मरणा । asari पि जिवरा तित्ययरा मे पसीयंतु ।। ६ ।। कित्तिय वंदिय महिया एदे लोगोत्तमा जिणा सिद्धा । आरोग्गणाण- लाह दिंतु समाहिं च मे बोहिं ।।७।। चंदेहिं णिम्मल - यरा, आइच्चेहिं अहिय-पया - संता । सायर - मिव गंभीरा सिन्हा सिद्धिं मम दिसंतु ||८|| [ अब यहाँ मात्र आचार्य श्री गणधर वलय का पाठ पढ़े ]
-
-
[ गणधर वलय ]
जिनान् जिताराति गणान् गरिष्ठान, देशावधीन् सर्व- परावषींश्च । सत्-कोष्ठ - बीजादि- पदानुसारीन्,
स्तुवे गणेशानपि तद्-गुणाप्त्यै । । १ । ।