________________
१२४
विमल ज्ञान प्रबोधिनी टीका
गरहणदाए
दंडाणं, तिन्हं लेस्साणं, तिन्हं गारवाणं, तिन्हं अप्पसत्थसंकिलेसपरिणामाणं, दोन्हं अगुरुद्द, संकिलेस परिणामाणं, मिच्छाणाणमिच्छादंसण- मिच्छाचरित्ताणं, मिच्छत्त पाउग्गं, असंजम पाउग्गं, कसाय पाउग्गं, जोगपाउग्गं, अप्पाउग्ग- सेवादाए, पाउग्गमे जो कोई ) ( सियम्मि ) ( संवच्छरियम्मि ) अदिक्मो, वदिक्कमो अइचारी, अणाचारी, आभोगो, अणाभोगो, तस्स भंते! पडिक्कमामि पडिक्कतं तस्स मे सम्मत्त मरणं, पंडिय मरणं, वीरिय मरणं, दुक्खक्खओ, कम्मक्खओ बोहिलाहो, सुगड़-गमण, समाहि-मरणं, जिण-गुणसंपत्ति हो मज्झं ।
J
-
-
वद समि- हिंदिवरोधो लोचावासय मचेल - मण्हाणं । खिदि सयण-मदंतवणं ठिदि- भोयण मेय- भत्तं च ।। १ ।। एदे खलु मूलगुणा समणाणं जिणवरेहिं पण्णत्ता । एत्थ पमाद- कदादो अड़चारादो वित्तो हं ॥२॥
छेदोवट्ठवणं होदु मज्झं
पञ्चमहाव्रत- पञ्चसमिति पश्चेन्द्रियरोध षडावश्यक-क्रियालोचादयोऽष्टाविंशति मूलगुणाः, उत्तम क्षमामार्दवार्जव - शौच- सत्य संयम-तपस्त्यागाकिञ्चन्य ब्रह्मचर्याणि दशलाक्षणिको धर्मः, अष्टादश- शीलसहस्राणि चतुरशीति-लक्ष- गुणाः, त्रयोदश-विधं चारित्रं, द्वादशविधं तपश्चेति, सकलं सम्पूर्ण, अर्हत्सिद्धाचार्योपाध्याय - सर्व साधु- साक्षिकं, सम्यक्त्व - पूर्वकं दुखतं, सुव्रतं, समारूढं ते मे भवतु ।। १ ।।
-
-
-
पञ्चमहाव्रत - पंचसमिति पञ्चेन्द्रियरोध.........
"
सम्यक्त्व - पूर्वकं दृढव्रतं सुव्रतं समारूढं ते मे भवतु ।। २ ।। पञ्चमहाव्रत - पंचसमिति
पञ्चेन्द्रियरोध.........
सम्यक्त्व - पूर्वकं, दृढव्रतं, सुव्रतं, समारूढं ते मे भवतु । । ३ । ।
-
-
[ नोट- आचार्य भक्ति यहाँ पर्यन्त अर्थ पूर्व में दैवसिक प्रतिक्रमण क्रिया मे आ चुका है ।]