SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ • विमल ज्ञान प्रबोधिनी टीका गुरु- ‍ -भत्ति - संजमेण य तरंति संसार- सायरं घोरं । छिण्णंति अड्ड कम्पं जम्मण मरणं ण पावेंति ।। ३ ।। ये नित्यं व्रत-मन्त्र- होम निरता ध्यानाग्नि होत्रा कुला, षट् कर्माभिरतास्तपोधन- धनाः साधु क्रियाः साधवः । गुण- प्रहरणा चन्द्रार्क- तेजोधिका । प्रीणंतु मां साधवः || ४ || ज्ञान दर्शन नायकाः । शील- प्रावरणा मोक्ष-द्वार - कपाट-पाटन भटाः गुरवः पान्तु नसे नित्यं चारित्रार्णव- गंभीरा मोक्ष मार्गोपदेशकाः ॥ ५३॥ - - · - - - - - १२३ [ आचार्य श्री शिष्यों मुनि और साधर्मी मुनि मिलकर आचार्य श्री के समक्ष निम्न पाठ पढें । ] इच्छामि भंते! (पक्खियम्मि ), ( चउमासियम्मि ), ( संवच्छरियम्मि ) आलोचेउं, पंच महव्वदाणि तत्थ पढमं महव्वदं पाणादिवादादो वेरमणं, बिदियं महव्वदं मुसावादादो वेरमणं, तिदियं महष्वदं अदिण्णा दाणादो वेरमणं चत्यं महव्वदं मेहुणादो वेरमणं, पंचमं महव्वदं परिग्गहादो वेरमणं, छटुं अणुष्वदं राइ भोयणादो वेरमणं, तिस्सु गुत्तीसु, णाणेसु दंसणेसु, चरित्तेसु, बावीसाए परीसहेसु, पण -वीसाए भावणासु, पणवीसाए किरियासु, अट्ठारस सील सहस्सेसु, चउरासीदि-गुण-सयसहस्सेस, बारसहं संजमाणं, बारसण्हं तवाणं, बारसहं अंगाणं, तेरसहं चरित्ताणं, चउदसण्हं पुव्वाणं, एयारसहं पडिमाणं दसविह मुण्डाणं, दसविह- समण धम्माणं, दसविह- धम्मज्झाणाणं, णवण्हं बंधचेर गुत्तीणं, णवण्हं णो-कसायाणं, सोलसण्हं कसायाणं, अट्ठण्हं कम्माणं, अट्टहं सुखीणं, अठ्ठण्हं पवयण- माउयाणं, सत्तण्हं भयाणं, सत्तविहसंसाराणं, छण्हं जीव णिकायाणं, छण्हं आवासयाणं, पंचहं इन्द्रियाणं, पंचण्हं महव्वयाणं, पंचन्हं समिदीणं, पंखण्डं चरित्ताणं, उन्हं सण्णाणं, चण्हं पच्त्रयाणं, चउण्हं उवसग्गाणं, मूलगुणाणं, उत्तरगुणाणं, दिट्टियाए, पुट्टियाए, पदोसियाए, परिदावणियाए, से कोहेण वा, माणेण वा, मायाए वा, लोहेण वा, रागेण वा, दोसेण था, मोहेण वा, हस्सेण वा भएण वा, पदोसेण वा, पमादेण वा, पिम्मेण वा, F पिवासेण वा, लज्जेण वा, गारवेण था, एदेसिं अच्चासादणार, तिण्हं -
SR No.090537
Book TitleVimal Bhakti
Original Sutra AuthorN/A
AuthorSyadvatvati Mata
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages444
LanguageHindi
ClassificationBook_Devnagari & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy