SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे रत्नमाली--युक्तमेतत् । क पुनरन्ये । मंदरः स यत्राभूद्विद्याधरमुकुटसंघट्टकषणकणत्पीठीकोणस्सुनमिरधिपो राजतगिरेः। उदीच्यो भूपोपि त्वरितमथ संभूय सकल स्तदायत्तस्तत्तत्वयमजनि विद्याधरजनः ॥ ३५ ॥ रत्नमाली–तदप्युपपन्नम् । मंदरः-ततश्च सर्वेपि निर्वाणारस्यः समासाद्य समस्थिरा निरुत्वातिनीमप्पंककंटकादिदूषितां युद्धभूमिं सुविभक्तकक्षपक्षोरस्यान्यनीकानि व्यूह्यामी संप्रस्थिता । पश्यतु च देवः । चक्रव्यूह विभज्यास्ते योसौ रथमधिष्ठितः । स चक्रवर्तिनस्सूनुरर्ककीर्तिः पराक्रमी ॥ ३६ ॥ विभज्य मकरव्यूहं योसौ स्यंदनमास्थितः। स कौरवो जयः कात्या साक्षान्मकरकेतनः ॥ ३७॥ इतोपि । विभज्य गरुडव्यूहमध्यास्ते सुनमी रथम् । मेघप्रभोऽमुं व्यूहेन दुर्जनं विजिगीषते ॥ ३८॥ इतोपि। सुकेतुः प्रविभज्यास्ते व्यूहं पारिपतंगकम् । तं व्यूह्य सर्वतोभद्रं जयंतो विजिगीषते ॥ ३९ ॥ मंथरकः-कह इमेहि समआलवज्जतकंसिकंसालजअघंटिसंखसिंग १. कथमेताभ्यां समकालवाद्यमानकांस्यकांस्यतालजयघंटाशंखशृंगकाहलतुर... तुरीडमरुकढिमिलडिंडिममर्दलदुंदुभिकरडपटहहुडं कुडुं ढक्का भेरी भंगाप्रभृति भूरि
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy