SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे मंदारमाला - किं बेहुणा आरोविदा सोहग्गस्स अंतिमतुलं अकंपणसोवासिणी । ८४ मंथरकः -- देवं दक्ख दक्ख कत्थइ णिरंधसरअसम अतुरअणिअरकठोरखुरघादखंडणवडिदा कत्थइ समंददो सरभसचलंतविअडगुडिअगंधसिंधुरणिवहचलणचंपडणसमुप्पइआ । कत्थइ निरंतर चरंतपाइचक्कपअपरिबट्टणसमुद्विदा । कत्थइ अविच्छिण्णगच्छंतसंदणचक्कुक्केरकंडणविवढिदा अंधावे महीअलवलोडिदा सअलं वि दिसावलअं मज्जदूली जालोली । रत्नमाली - ( विलोक्य ) चमूविमर्दक्षतभूतलोत्थितो रजीकृताशेषदिनेशदीधितिः । रजःप्रतानः प्रगुणं प्रकाशयन् ॥ ३१ ॥ ( ? ) किंच | ख्यातः पूर्वं जगति समरो मत्कृते भूपतीनां कांचित् कन्यां प्रति रणमिदं तद्यशो मे प्रमार्ष्टि । इत्युद्भूतात् प्रकृतिसुलभात् स्त्री नु सा यत्नवैरात् कापि क्षोणीघनतमरजश्छद्मना गच्छतीव ॥ ३२ ॥ मंदारमाला -- अँहो को एत्थ अक्ककित्ति को वा कोरवेसरो । १ किं बहुना । आरोपिता सौभाग्यस्यातिमतुला मकंपनसुवासिनी । २ देव पश्य पश्य कुत्रचिंन्निरंध्रसरय समदतुरग निकर कठोर खुरघात खंडनवर्धिता | कुत्रचित्समंततः सरभसचलद्विकटक्रूरगंधसिंधुर निवहचरणसंमर्दसमुत्पतिता । कुत्रचिनिरंतरचरत्पदातिचक्रपदपरिवर्तनसमुत्थिता, कुत्रचिदविच्छिन्नगच्छत्स्यंदनचक्रोत्करकर्षणविवर्धिता अंधापयति महीतलप्रलुठिता सकलमपि दिशावलयं मध्यधूलीजालालिः । ३ अथ कोत्रार्ककीर्तिः को वा कौरवेश्वरः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy