SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 'चतुर्थोऽङ्कः । मिश्रविष्कंभः । GO (ततः प्रविशति आकाशयानेन विमानारूढो रत्नमाली मंदारमाला पार्श्वतो मन्थरकश्च ) रत्नमाली - प्रिये मंदारमाले चिरादुपस्थितमेतदतर्कितहेतुकं नः कौतुकं । कुतः । एको जयः प्रगुणविक्रमलब्धकीर्तिमनग्रहग्रहिलधीरपरोऽर्ककीर्तिः । तस्मात्फलिष्यति तरामनिमेषतैषा संप्रेक्ष्य युद्धमिह कौरवपौरवीयम् ॥ २९ ॥ ८३ मंदारमाला - देवे कुदो खु णिरवज्जरज्जाणिव्वहणाणिग्गहिदसअललोअविग्ग पलाअंतेवि भारदवरिसं अप्पडिहदचक्केवि चक्कवट्टिभरहे ईरिसाणं दुव्विणीआसंगसुलहाणं परक्कमो राअउत्ताणं । मंथरकः – किं कैरोदु एत्थ महाराअभरहो सहावदुव्विअत्थाणं सअं वा देवो भारदवरिससिहामणिं केलाससेलं अहिवसंतो । रत्नमाली - एवमेतत् । वैयात्यं सहजं नृणां दमयितुं नैवापरैः पार्यते भुंजन भारतवर्षमद्य स हि किं कुर्यादिमानीश्वरः । पश्य स्थाणुरपि श्रुतीरुपदिशन्नास्थाय दिव्यां सभां कैलाशाचलमौलिम भगवानध्यास्त एवेश्वरः ॥ ३० ॥ १. देव कुतः खलु निरवद्यराज्यनिर्वहणनिगृहीतसकललोक विग्रहे पलायत्यपि - भारतवर्षमप्रतिहतचक्रेपि चक्रवर्तिभरते ईदृशानां दुर्विनीतासंग सुलभानां पराक्रमो राजपुत्राणां । २ किं करोत्वत्र महाराजभरतः स्वभावदुर्विदग्धानां स्वयं वा देवो भारतवर्षाशखामणि कैलाशशैलमधिवसन् ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy