________________
: विक्रांतकौरवे
न्तां सुदृढमर्गलांडाः । प्रगुणीक्रियतां गाढतरसंघट्टा अट्टालिकबंधाः । प्रवेश्यतां च प्रतोलीमुखेषु विशिखांतरेषु च सन्नद्धयौधाधिष्ठितास्संनाह्या गंधहस्तिनः । प्रवर्त्यतां च राजमार्गेषु संरब्धाश्ववाराणि दंशितगात्राण्यश्वीयानि । स्थाप्यतां च चत्वरेषु प्रयोग्ययुग्ययोजिताश्चतुरधीसारथीसनाथा रथाः । नियोज्यंतां च परितः परिहृतविपत्तयः । परिहार्यतां च सुसंनद्धेनांत शिकजनेन राजगृहबाह्याली स्वयं च वस्तेन वाराणसीरक्षणे यावत्समराव
सानं सावधानेन भवितव्यमिति ।
८२
( नेपथ्ये, कलकलः । )
सरलिका - किं दाणिं एदं ।
प्रतीहार:संप्रति हि ।
रसति समरभेरी भैरवारावधीरं चलितनृपतिसंख्योद्योगशंखा ध्वनंति । प्रसरति च चमूनां ग्रस्तरोधोन्तरालः कलकलनिनदोऽयं काहलध्वानगर्भः ॥ २७ ॥
सरलिका - जांव इमं उत्तत्तं पिअसहीए णोमालिआए णिवेदेमि । प्रतीहारः - यावदहमपि युवराज हेमांगदाय महाराज नियोगं निवेदयामि ( परितो विलोक्य ) अहो महती समरयात्रा |
तथाहि
( विभाव्य ) कथं प्रचलितमेव संग्रामाय राजन्यकेन ।
विदधति नृपतीनां विश्वतोप्यश्नुवाना धरणिमनवकाशां निष्पतंतो ध्वजिन्यः । विदधति रणनाट्यप्रेक्षकाणां समंताद् गगनमपि विमानान्यद्य वैमानिकानाम् ॥ २८ ॥ ( निष्कांती )
१ किमिदानमितत् । २ यावदिमं वृत्तांतं प्रियसख्या नवमालिकाया निवेदयामि |