SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः। rrrrrrrrrrr विवाकतेति । मां चोदिश्य कथितं । अरे योग्यः प्रतिभाति काशीपतिः साधु शिक्षायितुम् । स्वयंवरव्यतिकरे यौष्माकीणस्य भूपतेः। संकेतकूटनिष्कस्य साध्वी कूटस्थतापि सा ॥ १९ ॥ किंतु संघानमातसंधानमिति द्वे इमे न क्वापि संभावितेवऽतिछेते । ततश्चप्रयुंजानो मोहात्कपटमिममस्मास्वनुचितं नृपालो युष्माकं फलमुचितमस्यानुभवतु । अयाथातथ्योत्थस्वगुणघटनोत्तेजितमदः शरव्यः कौरव्यः स भवतु शराणां मम युधि ॥ २० ॥ सरलिका--केहं पुणोवि सों एव्व सिद्धंतो। प्रतीहारः--ततश्च निरवद्य इदमवोचत् । युवराज आतिकांतोसि । शिक्षेयं किंचिच्छ्रयताम् । साक्षादास त्वं भरतस्य सूनुरायस्य पुंसोपि तृतीय एव । तन्नार्हसि त्वं मनुवंशकेतोः स्रष्टुं युगस्याविनयप्रतिष्ठाम् ॥ २१ ॥ किंच। त्वं काशिराजस्य सुतां यदिप्सुः सतापि तुभ्यं प्रतिपादितैका। मा सैनिकास्ते कुशला युधीति मंस्थाः प्रभूतः कुरुकाशिवर्गः ॥ २२॥ इति । १ कथं पुनरपि स एव सिद्धांतः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy