________________
We
किं
अपि च ।
विक्रांतकौरवे
अपि च ।
कुतोपि जन्मांतररूढवासना विबोधलब्धास्पदकौतुकेरिते । स्वयंवरेस्मिन्नलमन्यया धिया परोपि मुह्यन् भवता निगृह्यताम् ॥ १६ ॥
असिमषिकृषिविद्याशिल्पवाणिज्यवृत्तिः शिवपदपदवीमप्यन्ततो दर्शयित्वा । अवतमसि कृतोस्मिन् विश्वधाम्ना युगे प्रतिहतनिजवृत्तिर्मा कलिश्च प्रविक्षन् ॥ १७ ॥
इयं तनूजा मम रत्नमाला गुणाधिकं त्वां सदृशी गुणेन । अनन्यसाधारणभागधेयं
वरं वृणीतां मदनुज्ञयैव ॥ १८ ॥
सरलिका - भेट्टिदारिअं रअणमालं जुवराअअक्ककित्तिणो पडिच्छंतेण सुविहिदं महाराण |
प्रतीहारः-ततश्च लब्धावसरो निरवयः पुनरवोचत् । तदिदमिदानी - मदीनमाना दीनवमावेदितं महाराजेन यतः संप्रतिपत्तिरेव युवराजस्योत्तरमिति सरलिका -दो तदो ।
प्रतीहारः -- ततश्च सोल्लुंठं कथितमर्क कीर्तिना । आस्तामार्थस्य प्राड्
१. भर्तृदारिकां रत्नमालां युवराजार्ककीर्तेः प्रतीच्छता सुविहितं महाराजेन । २ ततस्ततः ।