SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ We किं अपि च । विक्रांतकौरवे अपि च । कुतोपि जन्मांतररूढवासना विबोधलब्धास्पदकौतुकेरिते । स्वयंवरेस्मिन्नलमन्यया धिया परोपि मुह्यन् भवता निगृह्यताम् ॥ १६ ॥ असिमषिकृषिविद्याशिल्पवाणिज्यवृत्तिः शिवपदपदवीमप्यन्ततो दर्शयित्वा । अवतमसि कृतोस्मिन् विश्वधाम्ना युगे प्रतिहतनिजवृत्तिर्मा कलिश्च प्रविक्षन् ॥ १७ ॥ इयं तनूजा मम रत्नमाला गुणाधिकं त्वां सदृशी गुणेन । अनन्यसाधारणभागधेयं वरं वृणीतां मदनुज्ञयैव ॥ १८ ॥ सरलिका - भेट्टिदारिअं रअणमालं जुवराअअक्ककित्तिणो पडिच्छंतेण सुविहिदं महाराण | प्रतीहारः-ततश्च लब्धावसरो निरवयः पुनरवोचत् । तदिदमिदानी - मदीनमाना दीनवमावेदितं महाराजेन यतः संप्रतिपत्तिरेव युवराजस्योत्तरमिति सरलिका -दो तदो । प्रतीहारः -- ततश्च सोल्लुंठं कथितमर्क कीर्तिना । आस्तामार्थस्य प्राड् १. भर्तृदारिकां रत्नमालां युवराजार्ककीर्तेः प्रतीच्छता सुविहितं महाराजेन । २ ततस्ततः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy