________________
चतुर्थोऽङ्कः ।
दूषितधीरर्क कीर्तिर्धीरनिष्ठुरमभाषिष्ट । अहो आर्यस्य कौरवयशः श्लाघनेो
किमप्यनल्पीयः कवित्वं ।
पश्य
कथमिव जलासाराकीर्णतूलौघतुल्याः क्षणविसरणशीला शाश्वतभ्रांतिलोलाः । श्वसनचलननुन्नाः शौर्यभोगावलीना प्रथममिह निधानं कौरवस्यांबुवाहाः ॥ १३ ॥
अथवा किमत्र चर्चया ।
ख्यातः पराक्रमिषु यद्यपि कौरवोसौ सत्यत्र युद्धनिकषेन गिरः प्रमाणं । आर्यस्तु पश्यतु तदस्य विशीर्यमाणं शौंडीर्यमाशु युधि शौर्यकथासमुत्थं ॥ १४ ॥
७७
सरलिका:- केहं दुव्विणिदो विअ हत्थसिक्खपि ण गिदि । तदो तदो प्रतीहारः - अमुं च वृत्तांतमुपलभ्य महाराजैः कृतयथोचितकार्यपर्यालोचनो मम हस्ते स्वाभिप्रेतं निवेद्य मामेवार्क कर्तिर्निसृष्टार्थतया प्रस्थापित - वान् । गत्वा च ततोऽहं तत्प्रतीहारनिवेदितस्वागमनश्चक्रवर्तिसूनोः पार्श्वमुपसृत्य समुचितसमुदाचारपुरस्सरमवोचम् । युवराज महाराजस्त्वामाह विनीतो बाल्येपि त्वमसि पितुरेव प्रतिनिधिः परं प्रेक्षानिघ्नः प्रकृतिमनघां मास्म विसृज | परेषां पैशून्यान हि च वचनीयान्मलिनता कियद्वा भिन्नं मे भरत इति हेमाङ्गद इति ॥ १५ ॥
१ कथं दुर्विनीत इव हस्तशिक्षामपि न गृह्णाति । ततस्ततः । २ अकंपनः ३ विवेकाधीनः ।